Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 59
यं तरायध्व इदम-इदं देवासो यं च नयथ | 
तस्मा अग्ने वरुण मित्रार्यमन मरुतः शर्म यछत || 
युष्माकं देवा अवसाहनि परिय ईजानस्तरति दविषः | 
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति || 
नहि वश्चरमं चन वसिष्ठः परिमंसते | 
अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः || 
नहि व ऊतिः पर्तनासु मर्धति यस्मा अराध्वं नरः | 
अभि व आवर्त सुमतिर्नवीयसी तूयं यात पिपीषवः || 
ओ षु घर्ष्विराधसो यातनान्धांसि पीतये | 
इमा वो हव्या मरुतो ररे हि कं मो षवन्यत्र गन्तन || 
आ च नो बर्हिः सदताविता च न सपार्हाणि दातवे वसु | 
अस्रेधन्तो मरुतः सोम्ये मधौ सवाहेह मादयाध्वै || 
सस्वश्चिद धि तन्वः शुम्भमाना आ हंसासो नीलप्र्ष्ठा अपप्तन | 
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः || 
यो नो मरुतो अभि दुर्ह्र्णायुस्तिरश्चित्तानि वसवो जिघांसति | 
दरुहः पाशान परति स मुचीष्ट तपिष्ठेन हन्मनाहन्तना तम || 
सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन | 
युष्माकोतीरिशादसः || 
गर्हमेधास आ गत मरुतो माप भूतन | 
युष्माकोती सुदानवः || 
इहेह वः सवतवसः कवयः सूर्यत्वचः | 
यज्ञं मरुत आव्र्णे || 
तर्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम | 
उर्वारुकमिवबन्धनान मर्त्योर्मुक्षीय माम्र्तात || 
yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha | 
tasmā aghne varuṇa mitrāryaman marutaḥ śarma yachata || 
yuṣmākaṃ devā avasāhani priya ījānastarati dviṣaḥ | 
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati || 
nahi vaścaramaṃ cana vasiṣṭhaḥ parimaṃsate | 
asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ || 
nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ | 
abhi va āvart sumatirnavīyasī tūyaṃ yāta pipīṣavaḥ || 
o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye | 
imā vo havyā maruto rare hi kaṃ mo ṣvanyatra ghantana || 
ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu | 
asredhanto marutaḥ somye madhau svāheha mādayādhvai || 
sasvaścid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan | 
viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ || 
yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati | 
druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanāhantanā tam || 
sāntapanā idaṃ havirmarutastajjujuṣṭana | 
yuṣmākotīriśādasaḥ || 
ghṛhamedhāsa ā ghata maruto māpa bhūtana | 
yuṣmākotī sudānavaḥ || 
iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ | 
yajñaṃ maruta āvṛṇe || 
tryambakaṃ yajāmahe sughandhiṃ puṣṭivardhanam | 
urvārukamivabandhanān mṛtyormukṣīya māmṛtāt || 
Next: Hymn 60