Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 58
पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान | 
उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात || 
जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः | 
पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क || 
बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः | 
गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत || 
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री | 
युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम || 
ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः | 
यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम || 
परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त | 
आराच्चिद दवेषो वर्षणो युयोत यूयं पात ... || 
pra sākamukṣe arcatā ghaṇāya yo daivyasya dhāmnastuviṣmān | 
uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirteravaṃśāt || 
janūścid vo marutastveṣyeṇa bhīmāsastuvimanyavo.ayāsaḥ | 
pra ye mahobhirojasota santi viśvo vo yāman bhayate svardṛk || 
bṛhad vayo maghavadbhyo dadhāta jujoṣannin marutaḥ suṣṭutiṃ naḥ | 
ghato nādhvā vi tirāti jantuṃ pra ṇa spārhābhirūtibhistireta || 
yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī | 
yuṣmotaḥ samrāḷ uta hanti vṛtraṃ pra tad vo astu dhūtayo deṣṇam || 
tānā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punarnaḥ | 
yat sasvartā jihīḷire yadāvirava tadena īmahe turāṇām || 
prā sā vāci suṣṭutirmaghonāmidaṃ sūktaṃ maruto juṣanta | 
ārāccid dveṣo vṛṣaṇo yuyota yūyaṃ pāta ... || 
Next: Hymn 59