Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 57
मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति | 
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः || 
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म | 
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः || 
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः | 
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम || 
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम | 
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा || 
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः | 
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः || 
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि | 
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि || 
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात | 
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... || 
madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti | 
ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurughrāḥ || 
nicetāro hi maruto ghṛṇantaṃ praṇetāro yajamānasya manma | 
asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ || 
naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ | 
ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam || 
ṛdhak sā vo maruto didyudastu yad va āghaḥ puruṣatā karāma | 
mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā || 
kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ | 
pra ṇo.avata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ || 
uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi | 
dadāta no amṛtasya prajāyai jighṛta rāyaḥ sūnṛtā maghāni || 
ā stutāso maruto viśva ūtī achā sūrīn sarvatātā jighāta | 
ye nastmanā śatino vardhayanti yūyaṃ pāta ... || 
Next: Hymn 58