Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 56
क ईं वयक्ता नरः सनीळा रुद्रस्य मर्या अध सवश्वाः || 
नकिर्ह्येषां जनूंषि वेद ते अङग विद्रे मिथो जनित्रम || 
अभि सवपूभिर्मिथो वपन्त वातस्वनसः शयेना अस्प्र्ध्रन || 
एतानि धीरो निण्या चिकेत पर्श्निर्यदूधो मही जभार || 
सा विट सुवीरा मरुद्भिरस्तु सनात सहन्ती पुष्यन्ती नर्म्णम || 
यामं येष्ठाः शुभा शोभिष्ठाः शरिया सम्मिश्ला ओजोभिरुग्राः || 
उग्रं व ओज सथिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान || 
शुभ्रो वः शुष्मः करुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धर्ष्णोः || 
सनेम्यस्मद युयोत दिद्युं मा वो दुर्मतिरिह परणं नः || 
परिया वो नाम हुवे तुराणामा यत तर्पन मरुतो वावशानाः || 
सवायुधास इष्मिणः सुनिष्का उत सवयं तन्वः शुम्भमानाः || 
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः | 
रतेन सत्यं रतसाप आयञ्छुचिजन्मानः शुचयः पावकाः || 
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः | 
वि विद्युतो न वर्ष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः || 
पर बुध्न्या व ईरते महांसि पर नामानि परयज्यवस्तिरध्वम | 
सहस्रियं दम्यं भागमेतं गर्हमेधीयं मरुतो जुषध्वम || 
यदि सतुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन | 
मक्षू रायः सुवीर्यस्य दात नू चिद यमन्य आदभदरावा || 
अत्यासो न ये मरुतः सवञ्चो यक्षद्र्शो न शुभयन्त मर्याः | 
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनः पयोधाः || 
दशस्यन्तो नो मरुतो मर्ळन्तु वरिवस्यन्तो रोदसी सुमेके | 
आरे गोहा नर्हा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम || 
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानः | 
य ईवतो वर्षणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः || 
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति | 
इमेशंसं वनुष्यतो नि पान्ति गुरु दवेषो अररुषे दधन्ति || 
इमे रध्रं चिन मरुतो जुनन्ति भर्मिं चिद यथा वसवो जुषन्त | 
अप बाधध्वं वर्षणस्तमांसि धत्त विश्वं तनय || 
ं तोकमस्मे || 
मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे | 
आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति || 
सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु | 
अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः || 
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित | 
मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा || 
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता | 
अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम || 
तन न इन्द्रो वरुणो मित्रो अग्निर... || 
ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ || 
nakirhyeṣāṃ janūṃṣi veda te aṅgha vidre mitho janitram || 
abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran || 
etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra || 
sā viṭ suvīrā marudbhirastu sanāt sahantī puṣyantī nṛmṇam || 
yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirughrāḥ || 
ughraṃ va oja sthirā śavāṃsyadhā marudbhirghaṇastuviṣmān || 
śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇoḥ || 
sanemyasmad yuyota didyuṃ mā vo durmatiriha praṇaṃ naḥ || 
priyā vo nāma huve turāṇāmā yat tṛpan maruto vāvaśānāḥ || 
svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ || 
śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomyadhvaraṃ śucibhyaḥ | 
ṛtena satyaṃ ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ || 
aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ | 
vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyachamānāḥ || 
pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam | 
sahasriyaṃ damyaṃ bhāghametaṃ ghṛhamedhīyaṃ maruto juṣadhvam || 
yadi stutasya maruto adhīthetthā viprasya vājino havīman | 
makṣū rāyaḥ suvīryasya dāta nū cid yamanya ādabhadarāvā || 
atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ | 
te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ || 
daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke | 
āre ghohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam || 
ā vo hotā johavīti sattaḥ satrācīṃ rātiṃ maruto ghṛṇānaḥ | 
ya īvato vṛṣaṇo asti ghopāḥ so advayāvī havate va ukthaiḥ || 
ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti | 
imeśaṃsaṃ vanuṣyato ni pānti ghuru dveṣo araruṣe dadhanti || 
ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta | 
apa bādhadhvaṃ vṛṣaṇastamāṃsi dhatta viśvaṃ tanaya || 
ṃ tokamasme || 
mā vo dātrān maruto nirarāma mā paścād daghma rathyo vibhāghe | 
ā na spārhe bhajatanā vasavye yadīṃ sujātaṃ vṛṣaṇo vo asti || 
saṃ yad dhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu | 
adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ || 
bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit | 
marudbhirughraḥ pṛtanāsu sāḷhā marudbhirit sanitā vājamarvā || 
asme vīro marutaḥ śuṣmyastu janānāṃ yo asuro vidhartā | 
apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma || 
tan na indro varuṇo mitro aghnir... || 
Next: Hymn 57