Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 55
अमीवहा वास्तोष पते विश्वा रूपाण्याविशन | 
सखा सुशेव एधि नः || 
यदर्जुन सारमेय दतः पिशङग यछसे | 
वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप || 
सतेनं राय सारमेय तस्करं वा पुनःसर | 
सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप || 
तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः | 
सतोतॄनिन्द्रस्य ... || 
सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः | 
ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः || 
य आस्ते यश्च चरति यश्च पश्यति नो जनः | 
तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा || 
सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत | 
तेना सहस्येना वयं नि जनान सवापयामसि || 
परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः | 
सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि || 
amīvahā vāstoṣ pate viśvā rūpāṇyāviśan | 
sakhā suśeva edhi naḥ || 
yadarjuna sārameya dataḥ piśaṅgha yachase | 
vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa || 
stenaṃ rāya sārameya taskaraṃ vā punaḥsara | 
stotṝnindrasya rāyasi kimasmān duchunāyase ni ṣu svapa || 
tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ | 
stotṝnindrasya ... || 
sastu mātā sastu pitā sastu śvā sastu viśpatiḥ | 
sasantu sarve jñātayaḥ sastvayamabhito janaḥ || 
ya āste yaśca carati yaśca paśyati no janaḥ | 
teṣāṃsaṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā || 
sahasraśṛṅgho vṛṣabho yaḥ samudrādudācarat | 
tenā sahasyenā vayaṃ ni janān svāpayāmasi || 
proṣṭhaśayā vahyeśayā nārīryāstalpaśīvarīḥ | 
striyo yāḥ puṇyaghandhāstāḥ sarvāḥ svāpayāmasi || 
Next: Hymn 56