Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 61
उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान | 
अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत || 
पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति | 
यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे || 
परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू | 
सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा || 
शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा | 
अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते || 
अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम | 
दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन || 
समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः | 
पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि || 
इयं देव पुरोहितिर... || 
ud vāṃ cakṣurvaruṇa supratīkaṃ devayoreti sūryastatanvān | 
abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa || 
pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrudiyarti | 
yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe || 
prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū | 
spaśo dadhāthe oṣadhīṣu vikṣv ṛdhagh yato animiṣaṃrakṣamāṇā || 
śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā | 
ayan māsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte || 
amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśena yakṣam | 
druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan || 
samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ | 
pra vāṃ manmāny ṛcase navāni kṛtāni brahma jujuṣannimāni || 
iyaṃ deva purohitir... || 
Next: Hymn 62