Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 41
परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना | 
परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम || 
परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता | 
आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह || 
भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः | 
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम || 
उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम | 
उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम || 
भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम | 
तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह || 
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय | 
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु || 
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः | 
घर्तं दुहाना विश्वतः परपीता यूयं पात ... || 
prātaraghniṃ prātarindraṃ havāmahe prātarmitrāvaruṇāprātaraśvinā | 
prātarbhaghaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somamuta rudraṃ huvema || 
prātarjitaṃ bhaghamughraṃ huvema vayaṃ putramaditeryo vidhartā | 
ādhraścid yaṃ manyamānasturaścid rājā cid yaṃ bhaghaṃ bhakṣītyāha || 
bhagha praṇetarbhagha satyarādho bhaghemāṃ dhiyamudavā dadan naḥ | 
bhagha pra ṇo janaya ghobhiraśvairbhagha pra nṛbhirnṛvantaḥ syāma || 
utedānīṃ bhaghavantaḥ syāmota prapitva uta madhye ahnām | 
utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma || 
bhagha eva bhaghavānastu devāstena vayaṃ bhaghavantaḥ syāma | 
taṃ tvā bhagha sarva ijjohavīti sa no bhagha puraetā bhaveha || 
samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya | 
arvācīnaṃ vasuvidaṃ bhaghaṃ no rathamivāśvā vājina ā vahantu || 
aśvāvatīrghomatīrna uṣāso vīravatīḥ sadamuchantu bhadrāḥ | 
ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta ... || 
Next: Hymn 42