Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 40
ओ शरुष्टिर्विदथ्या समेतु परति सतोमं दधीमहि तुराणाम | 
यदद्य देवः सविता सुवाति सयामास्य रत्निनो विभागे || 
मित्रस्तन नो वरुणो रोदसी च दयुभक्तमिन्द्रो अर्यमा ददातु | 
दिदेष्टु देव्यदिती रेक्णो वायुश्च यन नियुवैते भगश्च || 
सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पर्षदश्वा अवाथ | 
उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति || 
अयं हि नेता वरुण रतस्य मित्रो राजानो अर्यमापो धुः | 
सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान || 
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य परभ्र्थे हविर्भिः | 
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत || 
मात्र पूषन्नाघ्र्ण इरस्यो वरूत्री यद रातिषाचश्च रासन | 
मयोभुवो नो अर्वन्तो नि पान्तु वर्ष्टिं परिज्मा वातो ददातु || 
नू रोदसी ... || 
o śruṣṭirvidathyā sametu prati stomaṃ dadhīmahi turāṇām | 
yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāghe || 
mitrastan no varuṇo rodasī ca dyubhaktamindro aryamā dadātu | 
dideṣṭu devyaditī rekṇo vāyuśca yan niyuvaite bhaghaśca || 
sedughro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha | 
utemaghniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti || 
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ | 
suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān || 
asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ | 
vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat || 
mātra pūṣannāghṛṇa irasyo varūtrī yad rātiṣācaśca rāsan | 
mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu || 
nū rodasī ... || 
Next: Hymn 41