Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 39
ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत परतीची जूर्णिर्देवतातिमेति | 
भेजाते अद्री रथ्येव पन्थां रतं होता न इषितो यजाति || 
पर वाव्र्जे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते | 
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा सवस्तये नियुत्वान || 
जमया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः | 
अर्वाक पथ उरुज्रयः कर्णुध्वं शरोता दूतस्य जग्मुषो नो अस्य || 
ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः | 
तानध्वर उशतो यक्ष्यग्ने शरुष्टी भगं नासत्या पुरन्धिम || 
आग्ने गिरो दिव आ पर्थिव्या मित्रं वह वरुणमिन्द्रमग्निम | 
आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम || 
ररे हव्यं मतिभिर्यज्ञियानां नक्षत कामं मर्त्यानामसिन्वन | 
धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः || 
नू रोदसी अभिष्टुते वसिष्ठैरतावानो वरुणो मित्रो अग्निः | 
यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात ... ||   
ūrdhvo aghniḥ sumatiṃ vasvo aśret pratīcī jūrṇirdevatātimeti | 
bhejāte adrī rathyeva panthāṃ ṛtaṃ hotā na iṣito yajāti || 
pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte | 
viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān || 
jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ | 
arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jaghmuṣo no asya || 
te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ | 
tānadhvara uśato yakṣyaghne śruṣṭī bhaghaṃ nāsatyā purandhim || 
āghne ghiro diva ā pṛthivyā mitraṃ vaha varuṇamindramaghnim | 
āryamaṇamaditiṃ viṣṇumeṣāṃ sarasvatī maruto mādayantām || 
rare havyaṃ matibhiryajñiyānāṃ nakṣat kāmaṃ martyānāmasinvan | 
dhātā rayimavidasyaṃ sadāsāṃ sakṣīmahi yujyebhirnu devaiḥ || 
nū rodasī abhiṣṭute vasiṣṭhairtāvāno varuṇo mitro aghniḥ | 
yachantu candrā upamaṃ no arkaṃ yūyaṃ pāta ... ||   
Next: Hymn 40