Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 38
उदु षय देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत | 
नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति || 
उदु तिष्ठ सवितः शरुध्यस्य हिरण्यपाणे परभ्र्ताव रतस्य | 
वयुर्वीं पर्थ्वीममतिं सर्जान आ नर्भ्यो मर्तभोजनं सुवानः || 
अपि षटुतः सविता देवो अस्तु यमा चिद विश्वे वसवो गर्णन्ति | 
स न सतोमान नमस्यश्चनो धाद विश्वेभिः पातु पायुभिर्नि सूरीन || 
अभि यं देव्यदितिर्ग्र्णाति सवं देवस्य सवितुर्जुषाणा | 
अभि सम्राजो वरुणो गर्णन्त्यभि मित्रासो अर्यमा सजोषाः || 
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पर्थिव्याः | 
अहिर्बुध्न्य उत नः शर्णोतु वरूत्र्येकधेनुभिर्नि पातु || 
अनु तन नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः | 
भगमुग्रो.अवसे जोहवीति भगमनुग्रो अध याति रत्नम || 
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः सवर्काः | 
जम्भयन्तो.अहिं वर्कं रक्षांसि सनेम्यस्मद युयवन्नमीवाः || 
वाजे-वाजे.अवत वाजिनो नो धनेषु विप्रा अम्र्ता रतज्ञाः | 
अस्य मध्वः पिबत मादयध्वं तर्प्ता यात पथिभिर्देवयानैः || 
udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṃ yāmaśiśret | 
nūnaṃ bhagho havyo mānuṣebhirvi yo ratnā purūvasurdadhāti || 
udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāv ṛtasya | 
vyurvīṃ pṛthvīmamatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ || 
api ṣṭutaḥ savitā devo astu yamā cid viśve vasavo ghṛṇanti | 
sa na stomān namasyaścano dhād viśvebhiḥ pātu pāyubhirni sūrīn || 
abhi yaṃ devyaditirghṛṇāti savaṃ devasya saviturjuṣāṇā | 
abhi samrājo varuṇo ghṛṇantyabhi mitrāso aryamā sajoṣāḥ || 
abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ | 
ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu || 
anu tan no jāspatirmaṃsīṣṭa ratnaṃ devasya savituriyānaḥ | 
bhaghamughro.avase johavīti bhaghamanughro adha yāti ratnam || 
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ | 
jambhayanto.ahiṃ vṛkaṃ rakṣāṃsi sanemyasmad yuyavannamīvāḥ || 
vāje-vāje.avata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ | 
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ || 
Next: Hymn 39