Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 37
आ वो वाहिष्ठो वहतु सतवध्यै रथो वाजा रभुक्षणो अम्र्क्तः | 
अभि तरिप्र्ष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पर्णध्वम || 
यूयं ह रत्नं मघवत्सु धत्थ सवर्द्र्श रभुक्षणो अम्र्क्तम | 
सं यज्ञेषु सवधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम || 
उवोचिथ हि मघवन देष्णं महो अर्भस्य वसुनो विभागे | 
उभा ते पूर्णा वसुना गभस्ती न सून्र्ता नि यमते वसव्या || 
तवमिन्द्र सवयशा रभुक्षा वाजो न साधुरस्तमेष्य रक्वा | 
वयं नु ते दाश्वांसः सयाम बरह्म कर्ण्वन्तो हरिवो वसिष्ठाः || 
सनितासि परवतो दाशुषे चिद याभिर्विवेषो हर्यश्व धीभिः | 
ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः || 
वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः | 
अस्तं तात्या धिया रयिं सुवीरं पर्क्षो नो अर्वा नयुहीत वाजी || 
अभि यं देवी निरतिश्चिदीशे नक्षन्त इन्द्रं शरदःसुप्र्क्षः | 
उप तरिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कर्णवन्त मर्ताः || 
आ नो राधांसि सवितः सतवध्या आ रायो यन्तु पर्वतस्यरातौ | 
सदा नो दिव्यः पायुः सिषक्तु यूयं पात ... || 
ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ | 
abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam || 
yūyaṃ ha ratnaṃ maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam | 
saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhirdayadhvam || 
uvocitha hi maghavan deṣṇaṃ maho arbhasya vasuno vibhāghe | 
ubhā te pūrṇā vasunā ghabhastī na sūnṛtā ni yamate vasavyā || 
tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣy ṛkvā | 
vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ || 
sanitāsi pravato dāśuṣe cid yābhirviveṣo haryaśva dhībhiḥ | 
vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ || 
vāsayasīva vedhasastvaṃ naḥ kadā na indra vacaso bubodhaḥ | 
astaṃ tātyā dhiyā rayiṃ suvīraṃ pṛkṣo no arvā nyuhīta vājī || 
abhi yaṃ devī nirtiścidīśe nakṣanta indraṃ śaradaḥsupṛkṣaḥ | 
upa tribandhurjaradaṣṭimetyasvaveśaṃ yaṃ kṛṇavanta martāḥ || 
ā no rādhāṃsi savitaḥ stavadhyā ā rāyo yantu parvatasyarātau | 
sadā no divyaḥ pāyuḥ siṣaktu yūyaṃ pāta ... || 
Next: Hymn 38