Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 36
पर बरह्मैतु सदनाद रतस्य वि रश्मिभिः सस्र्जे सूर्यो गाः | 
वि सानुना पर्थिवी सस्र उर्वी पर्थु परतीकमध्येधे अग्निः || 
इमां वां मित्रावरुणा सुव्र्क्तिमिषं न कर्ण्वे असुरा नवीयः | 
इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति बरुवाणः || 
आ वातस्य धरजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः | 
महो दिवः सदने जायमानो.अचिक्रदद वर्षभः सस्मिन्नूधन || 
गिरा य एता युनजद धरी त इन्द्र परिया सुरथा शूर धायू | 
पर यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं वव्र्त्याम || 
यजन्ते अस्य सख्यं वयश्च नमस्विनः सव रतस्य धामन | 
वि पर्क्षो बाबधे नर्भि सतवान इदं नमो रुद्राय परेष्ठम || 
आ यत साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता | 
याः सुष्वयन्त सुदुघाः सुधारा अभि सवेन पयसा पीप्यानाः || 
उत तये नो मरुतो मन्दसाना धियं तोकं च वाजिनो.अवन्तु | 
मा नः परि खयदक्षरा चरन्त्यवीव्र्धन युज्यं ते रयिं नः || 
पर वो महीमरमतिं कर्णुध्वं पर पूषणं विदथ्यं न वीरम | 
भगं धियो.अवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम || 
अछायं वो मरुतः शलोक एत्वछा विष्णुं निषिक्तपामवोभिः | 
उत परजायै गर्णते वयो धुर्यूयं पात ... || 
pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo ghāḥ | 
vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe aghniḥ || 
imāṃ vāṃ mitrāvaruṇā suvṛktimiṣaṃ na kṛṇve asurā navīyaḥ | 
ino vāmanyaḥ padavīradabdho janaṃ ca mitro yatati bruvāṇaḥ || 
ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ | 
maho divaḥ sadane jāyamāno.acikradad vṛṣabhaḥ sasminnūdhan || 
ghirā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū | 
pra yo manyuṃ ririkṣato minātyā sukratumaryamaṇaṃ vavṛtyām || 
yajante asya sakhyaṃ vayaśca namasvinaḥ sva ṛtasya dhāman | 
vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham || 
ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā | 
yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ || 
uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino.avantu | 
mā naḥ pari khyadakṣarā carantyavīvṛdhan yujyaṃ te rayiṃ naḥ || 
pra vo mahīmaramatiṃ kṛṇudhvaṃ pra pūṣaṇaṃ vidathyaṃ na vīram | 
bhaghaṃ dhiyo.avitāraṃ no asyāḥ sātau vājaṃ rātiṣācaṃ purandhim || 
achāyaṃ vo marutaḥ śloka etvachā viṣṇuṃ niṣiktapāmavobhiḥ | 
uta prajāyai ghṛṇate vayo dhuryūyaṃ pāta ... || 
Next: Hymn 37