Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 35
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या | 
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ || 
शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिःशमु सन्तु रायः | 
शं नः सत्यस्य सुयमस्य शंसःशं नो अर्यमा पुरुजातो अस्तु || 
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतुस्वधाभिः | 
शं रोदसी बर्हती शं नो अद्रिः शं नोदेवानां सुहवानि सन्तु || 
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम | 
शं नः सुक्र्तां सुक्र्तानि सन्तु शं न इषिरोभि वातु वातः || 
शं नो दयावाप्र्थिवी पूर्वहूतौ शमन्तरिक्षं दर्शयेनो अस्तु | 
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस पतिरस्तु जिष्णुः || 
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः | 
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा गनाभिरिह शर्णोतु || 
शं नः सोमो भवतु बरह्म शं नः शं नो गरावाणःशमु सन्तु यज्ञाः | 
शं नः सवरूणां मितयो भवन्तु शं नः परस्वः शं वस्तु वेदिः || 
शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः परदिशो भवन्तु | 
शं नः पर्वता धरुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः || 
शं नो अदितिर्भवतु वरतेभिः शं नो भवन्तु मरुतः सवर्काः | 
शं नो विष्णुः शं उ पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः || 
शं नो देवः सविता तरायमाणः शं नो भवन्तूषसो विभातीः | 
शं नः पर्जन्यो भवतु परजाभ्यः शं नःक्षेत्रस्य पतिरस्तु शम्भुः || 
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु | 
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः || 
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः | 
शं न रभवः सुक्र्तः सुहस्ताः शं नो भवन्तु पितरो हवेषु || 
शं नो अज एकपाद देवो अस्तु शं नो.अहिर्बुध्न्यः शं समुद्रः | 
शं नो अपां नपात पेरुरस्तु शं नः पर्श्निर्भवतु देवगोपा || 
आदित्या रुद्रा वसवो जुषन्तेदं बरह्म करियमाणं नवीयः | 
शर्ण्वन्तु नि दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः || 
ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अम्र्ता रतज्ञाः | 
ते नो रासन्तामुरुगायमद्य यूयं पात ... || 
śaṃ na indrāghnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā | 
śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau || 
śaṃ no bhaghaḥ śamu naḥ śaṃso astu śaṃ naḥ purandhiḥśamu santu rāyaḥ | 
śaṃ naḥ satyasya suyamasya śaṃsaḥśaṃ no aryamā purujāto astu || 
śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatusvadhābhiḥ | 
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ nodevānāṃ suhavāni santu || 
śaṃ no aghnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam | 
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiroabhi vātu vātaḥ || 
śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśayeno astu | 
śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasas patirastu jiṣṇuḥ || 
śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ | 
śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā ghnābhiriha śṛṇotu || 
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no ghrāvāṇaḥśamu santu yajñāḥ | 
śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vediḥ || 
śaṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu | 
śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ || 
śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ | 
śaṃ no viṣṇuḥ śaṃ u pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyuḥ || 
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ | 
śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥkṣetrasya patirastu śambhuḥ || 
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu | 
śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ || 
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu ghāvaḥ | 
śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu || 
śaṃ no aja ekapād devo astu śaṃ no.ahirbudhnyaḥ śaṃ samudraḥ | 
śaṃ no apāṃ napāt perurastu śaṃ naḥ pṛśnirbhavatu devaghopā || 
ādityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīyaḥ | 
śṛṇvantu ni divyāḥ pārthivāso ghojātā uta ye yajñiyāsaḥ || 
ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ | 
te no rāsantāmurughāyamadya yūyaṃ pāta ... || 
Next: Hymn 36