Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 34
पर शुक्रैतु देवी मनीषा अस्मत सुतष्टो रथो न वाजी || 
विदुः पर्थिव्या दिवो जनित्रं शर्ण्वन्त्यापो अध कषरन्तीः || 
आपश्चिदस्मै पिन्वन्त पर्थ्वीर्व्र्त्रेषु शूरा मंसन्त उग्राः || 
आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः || 
अभि पर सथाताहेव यज्ञं यातेव पत्मन तमना हिनोत || 
तमना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम || 
उदस्य शुष्माद भानुर्नार्त बिभर्ति भारं पर्थिवी नभूम || 
हवयामि देवानयातुरग्ने साधन्न्र्तेन धियं दधामि || 
अभि वो देवीं धियं दधिध्वं पर वो देवत्रा वाचं कर्णुध्वम || 
आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः || 
राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै कषत्रं विश्वायु || 
अविष्टो अस्मान विश्वासु विक्ष्वद्युं कर्णोत शंसं निनित्सोः || 
वयेतु दिद्युद दविषामशेवा युयोत विष्वग रपस्तनूनाम || 
अवीन नो अग्निर्हव्यान नमोभिः परेष्ठो अस्मा अधायि सतोमः || 
सजूर्देवेभिरपां नपातं सखायं कर्ध्वं शिवो नो अस्तु || 
अब्जामुक्थैरहिं गर्णीषे बुध्ने नदीनां रजस्सु षीदन || 
मा नो.अहिर्बुध्न्यो रिषे धान मा यज्ञो अस्य सरिधद रतायोः || 
उत न एषु नर्षु शरवो धुः पर राये यन्तु शर्धन्तो अर्यः || 
तपन्ति शत्रुं सवर्ण भूमा महासेनासो अमेभिरेषाम || 
आ यन नः पत्नीर्गमन्त्यछा तवष्टा सुपाणिर्दधातुवीरान || 
परति न सतोमं तवष्टा जुषेत सयादस्मे अरमतिर्वसूयुः || 
ता नो रासन रातिषाचो वसून्या रोदसी वरुणानी शर्णोतु | 
वरूत्रीभिः सुशरणो नो अस्तु तवष्टा सुदत्रो वि दधातु रायः || 
तन नो रायः पर्वतास्तन न आपस्तद रातिषाच ओषधीरुत दयौः | 
वनस्पतिभिः पर्थिवी सजोषा उभे रोदसी परि पासतो नः || 
अनु तदुर्वी रोदसी जिहातामनु दयुक्षो वरुण इन्द्रसखा | 
अनु विश्वे मरुतो ये सहासो रायः सयाम धरुणं धियध्यै || 
तन न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त | 
शर्मन सयाम मरुतामुपस्थे यूयं पात ... || 
pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī || 
viduḥ pṛthivyā divo janitraṃ śṛṇvantyāpo adha kṣarantīḥ || 
āpaścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṃsanta ughrāḥ || 
ā dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhuḥ || 
abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota || 
tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram || 
udasya śuṣmād bhānurnārta bibharti bhāraṃ pṛthivī nabhūma || 
hvayāmi devānayāturaghne sādhannṛtena dhiyaṃ dadhāmi || 
abhi vo devīṃ dhiyaṃ dadhidhvaṃ pra vo devatrā vācaṃ kṛṇudhvam || 
ā caṣṭa āsāṃ pātho nadīnāṃ varuṇa ughraḥ sahasracakṣāḥ || 
rājā rāṣṭrānāṃ peśo nadīnāmanuttamasmai kṣatraṃ viśvāyu || 
aviṣṭo asmān viśvāsu vikṣvadyuṃ kṛṇota śaṃsaṃ ninitsoḥ || 
vyetu didyud dviṣāmaśevā yuyota viṣvagh rapastanūnām || 
avīn no aghnirhavyān namobhiḥ preṣṭho asmā adhāyi stomaḥ || 
sajūrdevebhirapāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu || 
abjāmukthairahiṃ ghṛṇīṣe budhne nadīnāṃ rajassu ṣīdan || 
mā no.ahirbudhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ || 
uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ || 
tapanti śatruṃ svarṇa bhūmā mahāsenāso amebhireṣām || 
ā yan naḥ patnīrghamantyachā tvaṣṭā supāṇirdadhātuvīrān || 
prati na stomaṃ tvaṣṭā juṣeta syādasme aramatirvasūyuḥ || 
tā no rāsan rātiṣāco vasūnyā rodasī varuṇānī śṛṇotu | 
varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ || 
tan no rāyaḥ parvatāstan na āpastad rātiṣāca oṣadhīruta dyauḥ | 
vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ || 
anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā | 
anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai || 
tan na indro varuṇo mitro aghnirāpa oṣadhīrvanino juṣanta | 
śarman syāma marutāmupasthe yūyaṃ pāta ... || 
Next: Hymn 35