Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 33
शवित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि परमन्दुः | 
उत्तिष्ठन वोचे परि बर्हिषो नॄन न मे दूरादवितवे वसिष्ठाः || 
दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम | 
पाशद्युम्नस्य वायतस्य सोमात सुतादिन्द्रो.अव्र्णीतावसिष्ठान || 
एवेन नु कं सिन्धुमेभिस्ततारेवेन नु कं भेदमेभिर्जघान | 
एवेन नु कं दाशराज्ञे सुदासं परावदिन्द्रो बरह्मणा वो वसिष्ठाः || 
जुष्टी नरो बरह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ | 
यच्छक्वरीषु बर्हता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः || 
उद दयामिवेत तर्ष्णजो नाथितासो.अदीधयुर्दाशराज्ञे वर्तासः | 
वसिष्ठस्य सतुवत इन्द्रो अश्रोदुरुं तर्त्सुभ्यो अक्र्णोदु लोकम || 
दण्डा इवेद गोजनास आसन परिछिन्ना भरता अर्भकासः | 
अभवच्च पुरेता वसिष्ठ आदित तर्त्सूनां विशो अप्रथन्त || 
तरयः कर्ण्वन्ति भुवनेषु रेतस्तिस्रः परजा आर्या जयोतिरग्राः | 
तरयो घर्मास उषसं सचन्ते सर्वानित ताननुविदुर्वसिष्ठाः || 
सूर्यस्येव वक्षथो जयोतिरेषां समुद्रस्येव महिमा गभीरः | 
वातस्येव परजवो नान्येन सतोमो वसिष्ठा अन्वेतवे वः || 
त इन निण्यं हर्दयस्य परकेतैः सहस्रवल्शमभि संचरन्ति | 
यमेन ततं परिधिं वयन्तो.अप्सरस उप सेदुर्वसिष्ठाः || 
विद्युतो जयोतिः परि संजिहानं मित्रावरुणा यदपश्यतां तवा | 
तत ते जन्मोतैकं वसिष्ठागस्त्यो यत तवा विशाजभार || 
उतासि मैत्रावरुणो वसिष्ठोर्वश्या बरह्मन मनसो.अधि जातः | 
दरप्सं सकन्नं बरह्मणा दैव्येन विश्वे देवाः पुष्करे तवाददन्त || 
स परकेत उभयस्य परविद्वान सहस्रदान उत वा सदानः | 
यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः || 
सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम | 
ततो ह मान उदियाय मध्यात ततो जातं रषिमाहुर्वसिष्ठम || 
उक्थभ्र्तं सामभ्र्तं बिभर्ति गरावाणं बिभ्रत पर वदात्यग्रे | 
उपैनमाध्वं सुमनस्यमाना आ वो गछाति परत्र्दो वसिष्ठः || 
śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ | 
uttiṣṭhan voce pari barhiṣo nṝn na me dūrādavitave vasiṣṭhāḥ || 
dūrādindramanayannā sutena tiro vaiśantamati pāntamughram | 
pāśadyumnasya vāyatasya somāt sutādindro.avṛṇītāvasiṣṭhān || 
even nu kaṃ sindhumebhistatāreven nu kaṃ bhedamebhirjaghāna | 
even nu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ || 
juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha | 
yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ || 
ud dyāmivet tṛṣṇajo nāthitāso.adīdhayurdāśarājñe vṛtāsaḥ | 
vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam || 
daṇḍā ived ghoajanāsa āsan parichinnā bharatā arbhakāsaḥ | 
abhavacca puraetā vasiṣṭha ādit tṛtsūnāṃ viśo aprathanta || 
trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiraghrāḥ | 
trayo gharmāsa uṣasaṃ sacante sarvānit tānanuvidurvasiṣṭhāḥ || 
sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā ghabhīraḥ | 
vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ || 
ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃcaranti | 
yamena tataṃ paridhiṃ vayanto.apsarasa upa sedurvasiṣṭhāḥ || 
vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā | 
tat te janmotaikaṃ vasiṣṭhāghastyo yat tvā viśaājabhāra || 
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso.adhi jātaḥ | 
drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta || 
sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ | 
yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ || 
satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam | 
tato ha māna udiyāya madhyāt tato jātaṃ ṛṣimāhurvasiṣṭham || 
ukthabhṛtaṃ sāmabhṛtaṃ bibharti ghrāvāṇaṃ bibhrat pra vadātyaghre | 
upainamādhvaṃ sumanasyamānā ā vo ghachāti pratṛdo vasiṣṭhaḥ || 
Next: Hymn 34