Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 32
मो षु तवा वाघतश्चनारे अस्मन नि रीरमन | 
आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि || 
इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते | 
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः || 
रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे || 
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः | 
ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ || 
शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः | 
सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत || 
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः | 
यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति || 
भवा वरूथं मघवन मघोनां यत समजासि शर्धतः | 
वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम || 
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे | 
पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः || 
मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे | 
तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे || 
नकिः सुदासो रथं पर्यास न रीरमत | 
इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे || 
गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः | 
अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम || 
उदिन नयस्य रिच्यते.अंशो धनं न जिग्युषः | 
य इन्द्रोहरिवान न दभन्ति तं रिपो दक्षं दधाति सोमिनि || 
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा | 
पूर्वीश्चन परसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत || 
कस्तमिन्द्र तवावसुमा मर्त्यो दधर्षति | 
शरद्धा इत तेमघवन पार्ये दिवि वाजी वाजं सिषासति || 
मघोनः सम वर्त्रहत्येषु चोदय ये ददति परिया वसु | 
तवप्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता || 
तवेदिन्द्रावमं वसु तवं पुष्यसि मध्यमम | 
सत्रा विश्वस्य परमस्य राजसि नकिष टवा गोषु वर्ण्वते || 
तवं विश्वस्य धनदा असि शरुतो य ईं भवन्त्याजयः | 
तवायं विश्वः पुरुहूत पार्थिवो.अवस्युर्नाम भिक्षते || 
यदिन्द्र यावतस्त्वमेतावदहमीशीय | 
सतोतारमिद दिधिषेय रदावसो न पापत्वाय रासीय || 
शिक्षेयमिन महयते दिवे-दिवे राय आ कुहचिद्विदे | 
नहि तवदन्यन मघवन न आप्यं वस्यो अस्ति पिता चन || 
तरणिरित सिषासति वाजं पुरन्ध्या युजा | 
आ व इन्द्रम्पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम || 
न दुष्टुती मर्त्यो विन्दते वसु न सरेधन्तं रयिर्नशत | 
सुशक्तिरिन मघवन तुभ्यं मावते देष्णं यत पार्ये दिवि || 
अभि तवा शूर नोनुमो.अदुग्धा इव धेनवः | 
ईशानमस्य जगतः सवर्द्र्शमीशानमिन्द्र तस्थुषः || 
न तवावानन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते | 
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे || 
अभी षतस्तदा भरेन्द्र जयायः कनीयसः | 
पुरूवसुर्हि मघवन सनादसि भरे-भरे च हव्यः || 
परा णुदस्व मघवन्नमित्रान सुवेदा नो वसू कर्धि | 
अस्माकं बोध्यविता महाधने भवा वर्धः सखीनाम || 
इन्द्र करतुं न आ भर पिता पुत्रेभ्यो यथा | 
शिक्षा णोस्मिन पुरुहूत यामनि जीवा जयोतिरशीमहि || 
मा नो अज्ञाता वर्जना दुराध्यो माशिवासो अव करमुः | 
तवया वयं परवतः शश्वतीरपो.अति शूर तरामसि || 
mo ṣu tvā vāghataścanāre asman ni rīraman | 
ārāttāccit sadhamādaṃ na ā ghahīha vā sannupa śrudhi || 
ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate | 
indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhuḥ || 
rāyaskāmo vajrahastaṃ sudakṣiṇaṃ putro na pitaraṃ huve || 
ima indrāya sunvire somāso dadhyāśiraḥ | 
tānā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā || 
śravacchrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad ghiraḥ | 
sadyaścid yaḥ sahasrāṇi śatā dadan nakirditsantamā minat || 
sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ | 
yaste ghabhīrā savanāni vṛtrahan sunotyā ca dhāvati || 
bhavā varūthaṃ maghavan maghonāṃ yat samajāsi śardhataḥ | 
vi tvāhatasya vedanaṃ bhajemahyā dūṇāśo bharā ghayam || 
sunotā somapāvne somamindrāya vajriṇe | 
pacatā paktīravase kṛṇudhvamit pṛṇannit pṛṇate mayaḥ || 
mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje | 
taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave || 
nakiḥ sudāso rathaṃ paryāsa na rīramat | 
indro yasyāvitā yasya maruto ghamat sa ghomati vraje || 
ghamad vājaṃ vājayannindra martyo yasya tvamavitā bhuvaḥ | 
asmākaṃ bodhyavitā rathānāmasmākaṃ śūra nṛṇām || 
udin nyasya ricyate.aṃśo dhanaṃ na jighyuṣaḥ | 
ya indroharivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini || 
mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā | 
pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat || 
kastamindra tvāvasumā martyo dadharṣati | 
śraddhā it temaghavan pārye divi vājī vājaṃ siṣāsati || 
maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu | 
tavapraṇītī haryaśva sūribhirviśvā tarema duritā || 
tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam | 
satrā viśvasya paramasya rājasi nakiṣ ṭvā ghoṣu vṛṇvate || 
tvaṃ viśvasya dhanadā asi śruto ya īṃ bhavantyājayaḥ | 
tavāyaṃ viśvaḥ puruhūta pārthivo.avasyurnāma bhikṣate || 
yadindra yāvatastvametāvadahamīśīya | 
stotāramid didhiṣeya radāvaso na pāpatvāya rāsīya || 
śikṣeyamin mahayate dive-dive rāya ā kuhacidvide | 
nahi tvadanyan maghavan na āpyaṃ vasyo asti pitā cana || 
taraṇirit siṣāsati vājaṃ purandhyā yujā | 
ā va indrampuruhūtaṃ name ghirā nemiṃ taṣṭeva sudrvam || 
na duṣṭutī martyo vindate vasu na sredhantaṃ rayirnaśat | 
suśaktirin maghavan tubhyaṃ māvate deṣṇaṃ yat pārye divi || 
abhi tvā śūra nonumo.adughdhā iva dhenavaḥ | 
īśānamasya jaghataḥ svardṛśamīśānamindra tasthuṣaḥ || 
na tvāvānanyo divyo na pārthivo na jāto na janiṣyate | 
aśvāyanto maghavannindra vājino ghavyantastvā havāmahe || 
abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ | 
purūvasurhi maghavan sanādasi bhare-bhare ca havyaḥ || 
parā ṇudasva maghavannamitrān suvedā no vasū kṛdhi | 
asmākaṃ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām || 
indra kratuṃ na ā bhara pitā putrebhyo yathā | 
śikṣā ṇoasmin puruhūta yāmani jīvā jyotiraśīmahi || 
mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ | 
tvayā vayaṃ pravataḥ śaśvatīrapo.ati śūra tarāmasi || 
Next: Hymn 33