Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 31
पर व इन्द्राय मादनं हर्यश्वाय गायत | 
सखायः सोमपाव्ने || 
शंसेदुक्थं सुदानव उत दयुक्षं यथा नरः | 
चक्र्मा सत्यराधसे || 
तवं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो | 
तवं हिरण्ययुर्वसो || 
वयमिन्द्र तवायवो.अभि पर णोनुमो वर्षन | 
विद्धी तवस्य नो वसो || 
मा नो निदे च वक्तवे.अर्यो रन्धीरराव्णे | 
तवे अपि करतुर्मम || 
तवं वर्मासि सप्रथः पुरोयोधश्च वर्त्रहन | 
तवया परतिब्रुवे युजा || 
महानुतासि यस्य ते.अनु सवधावरी सहः | 
मम्नाते इन्द्ररोदसी || 
तं तवा मरुत्वती परि भुवद वाणी सयावरी | 
नक्षमाणा सह दयुभिः || 
ऊर्ध्वासस्त्वान्विन्दवो भुवन दस्ममुप दयवि | 
सं ते नमन्त कर्ष्टयः || 
पर वो महे महिव्र्धे भरध्वं परचेतसे पर सुमतिं कर्णुध्वम | 
विशः पूर्वीः पर चरा चर्षणिप्राः || 
उरुव्यचसे महिने सुव्र्क्तिमिन्द्राय बरह्म जनयन्त विप्राः | 
तस्य वरतानि न मिनन्ति धीराः || 
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै | 
हर्यश्वाय बर्हया समापीन || 
pra va indrāya mādanaṃ haryaśvāya ghāyata | 
sakhāyaḥ somapāvne || 
śaṃsedukthaṃ sudānava uta dyukṣaṃ yathā naraḥ | 
cakṛmā satyarādhase || 
tvaṃ na indra vājayustvaṃ ghavyuḥ śatakrato | 
tvaṃ hiraṇyayurvaso || 
vayamindra tvāyavo.abhi pra ṇonumo vṛṣan | 
viddhī tvasya no vaso || 
mā no nide ca vaktave.aryo randhīrarāvṇe | 
tve api kraturmama || 
tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan | 
tvayā pratibruve yujā || 
mahānutāsi yasya te.anu svadhāvarī sahaḥ | 
mamnāte indrarodasī || 
taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī | 
nakṣamāṇā saha dyubhiḥ || 
ūrdhvāsastvānvindavo bhuvan dasmamupa dyavi | 
saṃ te namanta kṛṣṭayaḥ || 
pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam | 
viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ || 
uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ | 
tasya vratāni na minanti dhīrāḥ || 
indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai | 
haryaśvāya barhayā samāpīn || 
Next: Hymn 32