Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 30
आ नो देव शवसा याहि शुष्मिन भवा वर्ध इन्द्र रायो अस्य | 
महे नर्म्णाय नर्पते सुवज्र महि कषत्राय पौंस्याय शूर || 
हवन्त उ तवा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ | 
तवं विश्वेषु सेन्यो जनेषु तवं वर्त्राणि रन्धया सुहन्तु || 
अहा यदिन्द्र सुदिना वयुछान दधो यत केतुमुपमं समत्सु | 
नयग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान || 
वयं ते त इन्द्र ये च देव सतवन्त शूर ददतो मघानि | 
यछा सूरिभ्य उपमं वरूथं सवाभुवो जरणामश्नवन्त || 
वोचेमेदिन्द्रं ... || 
ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya | 
mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra || 
havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau | 
tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu || 
ahā yadindra sudinā vyuchān dadho yat ketumupamaṃ samatsu | 
nyaghniḥ sīdadasuro na hotā huvāno atra subhaghāya devān || 
vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni | 
yachā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇāmaśnavanta || 
vocemedindraṃ ... || 
Next: Hymn 31