Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 29
अयं सोम इन्द्र तुभ्यं सुन्व आ तु पर याहि हरिवस्तदोकाः | 
पिबा तवस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः || 
बरह्मन वीर बरह्मक्र्तिं जुषाणो.अर्वाचीनो हरिभिर्याहि तूयम | 
अस्मिन्नू षु सवने मादयस्वोप बरह्माणि शर्णव इमा नः || 
का ते अस्त्यरंक्र्तिः सूक्तैः कदा नूनं ते मघवन दाशेम | 
विश्वा मतीरा ततने तवायाधा म इन्द्र शर्णवो हवेमा || 
उतो घा ते पुरुष्या इदासन येषां पूर्वेषामश्र्णोरषीणाम | 
अधाहं तवा मघवञ जोहवीमि तवं न इन्द्रासि परमतिः पितेव || 
वोचेमेदिन्द्रं ... || 
ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivastadokāḥ | 
pibā tvasya suṣutasya cārordado maghāni maghavanniyānaḥ || 
brahman vīra brahmakṛtiṃ juṣāṇo.arvācīno haribhiryāhi tūyam | 
asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ || 
kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema | 
viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā || 
uto ghā te puruṣyā idāsan yeṣāṃ pūrveṣāmaśṛṇorṣīṇām | 
adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva || 
vocemedindraṃ ... || 
Next: Hymn 30