Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 28
बरह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः | 
विश्वे चिद धि तवा विहवन्त मर्ता अस्माकमिच्छ्र्णुहि विश्वमिन्व || 
हवं त इन्द्र महिमा वयानड बरह्म यत पासि शवसिन्न्र्षीणाम | 
आ यद वज्रं दधिषे हस्त उग्र घोरः सन करत्वा जनिष्ठा अषाळः || 
तव परणीतीन्द्र जोहुवानान सं यन नॄन न रोदसी निनेथ | 
महे कषत्राय शवसे हि जज्ञे.अतूतुजिं चित तूतुजिरशिश्नत || 
एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि कषितयः पवन्ते | 
परति यच्चष्टे अन्र्तमनेना अव दविता वरुणो मायीनः सात || 
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद ददन्नः | 
यो अर्चतो बरह्मक्र्तिमविष्ठो यूयं पात ... || 
brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ | 
viśve cid dhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva || 
havaṃ ta indra mahimā vyānaḍ brahma yat pāsi śavasinnṛṣīṇām | 
ā yad vajraṃ dadhiṣe hasta ughra ghoraḥ san kratvā janiṣṭhā aṣāḷaḥ || 
tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha | 
mahe kṣatrāya śavase hi jajñe.atūtujiṃ cit tūtujiraśiśnat || 
ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante | 
prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyīnaḥ sāt || 
vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yad dadannaḥ | 
yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta ... || 
Next: Hymn 29