Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 27
इन्द्रं नरो नेमधिता हवन्ते यत पार्या युनजते धियस्ताः | 
शूरो नर्षाता शवसश्चकान आ गोमति वरजे भजात्वं नः || 
य इन्द्र शुष्मो मघवन ते अस्ति शिक्षा सखिभ्यः पुरुहूतन्र्भ्यः | 
तवं हि दर्ळ्हा मघवन विचेता अपा वर्धि परिव्र्तं न राधः || 
इन्द्रो राजा जगतश्चर्षणीनामधि कषमि विषुरूपं यदस्ति | 
ततो ददाति दाशुषे वसूनि चोदद राध उपस्तुतश्चिदर्वाक || 
नू चिन न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती | 
अनूना यस्य दक्षिणा पीपाय वामं नर्भ्यो अभिवीता सखिभ्यः || 
नू इन्द्र राये वरिवस कर्धी न आ ते मनो वव्र्त्याम मघाय | 
गोमदश्वावद रथवद वयन्तो यूयं पात ... || 
indraṃ naro nemadhitā havante yat pāryā yunajate dhiyastāḥ | 
śūro nṛṣātā śavasaścakāna ā ghomati vraje bhajātvaṃ naḥ || 
ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūtanṛbhyaḥ | 
tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ || 
indro rājā jaghataścarṣaṇīnāmadhi kṣami viṣurūpaṃ yadasti | 
tato dadāti dāśuṣe vasūni codad rādha upastutaścidarvāk || 
nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī | 
anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ || 
nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya | 
ghomadaśvāvad rathavad vyanto yūyaṃ pāta ... || 
Next: Hymn 28