Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 26
न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः | 
तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः || 
उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः | 
यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते || 
चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु | 
जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः || 
एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम | 
मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि || 
एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति | 
सहस्रिण उप नो माहि वाजान यूयं पात ... || 
na soma indramasuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ | 
tasmā ukthaṃ janaye yajjujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ || 
uktha-ukthe soma indraṃ mamāda nīthe-nīthe maghavānaṃ sutāsaḥ | 
yadīṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante || 
cakāra tā kṛṇavan nūnamanyā yāni bruvanti vedhasaḥ suteṣu | 
janīriva patirekaḥ samāno ni māmṛje pura indraḥsu sarvāḥ || 
evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām | 
mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścatapriyāṇi || 
evā vasiṣṭha indramūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute ghṛṇāti | 
sahasriṇa upa no māhi vājān yūyaṃ pāta ... || 
Next: Hymn 27