Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 25
आ ते मह इन्द्रोतयुग्र समन्यवो यत समरन्त सेनाः | 
पताति दिद्युन नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग वि चारीत || 
नि दुर्ग इन्द्र शनथिह्यमित्रानभि ये नो मर्तासो अमन्ति | 
आरे तं शंसं कर्णुहि निनित्सोरा नो भर सम्भरणं वसूनाम || 
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु | 
जहि वधर्वनुषो मर्त्यस्यास्मे दयुम्नमधि रत्नं च धेहि || 
तवावतो हीन्द्र करत्वे अस्मि तवावतो.अवितुः शूर रातौ | 
विश्वेदहानि तविषीव उग्रनोकः कर्णुष्व हरिवो न मर्धीः || 
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः | 
सत्रा कर्धि सुहना शूर वर्त्रा वयं तरुत्राः सनुयाम वाजम || 
एवा न इन्द्र वार्यस्य ... || 
ā te maha indrotyughra samanyavo yat samaranta senāḥ | 
patāti didyun naryasya bāhvormā te mano viṣvadryagh vi cārīt || 
ni durgha indra śnathihyamitrānabhi ye no martāso amanti | 
āre taṃ śaṃsaṃ kṛṇuhi ninitsorā no bhara sambharaṇaṃ vasūnām || 
śataṃ te śiprinnūtayaḥ sudāse sahasraṃ śaṃsā uta rātirastu | 
jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnaṃ ca dhehi || 
tvāvato hīndra kratve asmi tvāvato.avituḥ śūra rātau | 
viśvedahāni taviṣīva ughranokaḥ kṛṇuṣva harivo na mardhīḥ || 
kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ | 
satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam || 
evā na indra vāryasya ... || 
Next: Hymn 26