Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 24
योनिष ट इन्द्र सदने अकारि तमा नर्भिः पुरुहूत पर याहि | 
असो यथा नो.अविता वर्धे च ददो वसूनि ममदश्च सोमैः || 
गर्भीतं ते मन इन्द्र दविबर्हाः सुतः सोमः परिषिक्ता मधूनि | 
विस्र्ष्टधेना भरते सुव्र्क्तिरियमिन्द्रं जोहुवती मनीषा || 
आ नो दिव आ पर्थिव्या रजीषिन्निदं बर्हिः सोमपेयाय याहि | 
वहन्तु तवा हरयो मद्र्यञ्चमाङगूषमछा तवसं मदाय || 
आ नो विश्वाभिरूतिभिः सजोषा बरह्म जुषाणो हर्यश्वयाहि | 
वरीव्र्जत सथविरेभिः सुशिप्रास्मे दधद वर्षणं शुष्ममिन्द्र || 
एष सतोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि | 
इन्द्र तवायमर्क ईट्टे वसूनां दिवीव दयामधि नः शरोमतं धाः || 
एवा न इन्द्र वार्यस्य पूर्धि पर ते महीं सुमतिं वेविदाम | 
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात ... || 
yoniṣ ṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi | 
aso yathā no.avitā vṛdhe ca dado vasūni mamadaśca somaiḥ || 
ghṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni | 
visṛṣṭadhenā bharate suvṛktiriyamindraṃ johuvatī manīṣā || 
ā no diva ā pṛthivyā ṛjīṣinnidaṃ barhiḥ somapeyāya yāhi | 
vahantu tvā harayo madryañcamāṅghūṣamachā tavasaṃ madāya || 
ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśvayāhi | 
varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmamindra || 
eṣa stomo maha ughrāya vāhe dhurīvātyo na vājayannadhāyi | 
indra tvāyamarka īṭṭe vasūnāṃ divīva dyāmadhi naḥ śromataṃ dhāḥ || 
evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma | 
iṣaṃ pinva maghavadbhyaḥ suvīrāṃ yūyaṃ pāta ... || 
Next: Hymn 25