Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 42
पर बरह्माणो अङगिरसो नक्षन्त पर करन्दनुर्नभन्यस्य वेतु | 
पर धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः || 
सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च | 
ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः || 
समु वो यज्ञं महयन नमोभिः पर होता मन्द्रो रिरिच उपाके | 
यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं वव्र्त्याः || 
यदा वीरस्य रेवतो दुरोणे सयोनशीरतिथिराचिकेतत | 
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै || 
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कर्धी नः | 
आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह || 
एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य सतौत | 
इषं रयिं पप्रथद वाजमस्मे यूयं पात ... || 
pra brahmāṇo aṅghiraso nakṣanta pra krandanurnabhanyasya vetu | 
pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ || 
sughaste aghne sanavitto adhvā yukṣvā sute harito rohitaśca | 
ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisattaḥ || 
samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke | 
yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ || 
yadā vīrasya revato duroṇe syonaśīratithirāciketat | 
suprīto aghniḥ sudhito dama ā sa viśe dāti vāryamiyatyai || 
imaṃ no aghne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ | 
ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha || 
evāghniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut | 
iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta ... || 
Next: Hymn 43