Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 21
असावि देवं गोर्जीकमन्धो नयस्मिन्निन्द्रो जनुषेमुवोच | 
बोधामसि तवा हर्यश्व यज्ञैर्बोधा न सतोममन्धसो मदेषु || 
पर यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः | 
नयु भरियन्ते यशसो गर्भादा दूर उपब्दो वर्षणोन्र्षाचः || 
तवमिन्द्र सरवितवा अपस कः परिष्ठिता अहिना शूर पूर्वीः | 
तवद वावक्रे रथ्यो न धेना रेजन्ते विश्वा कर्त्रिमाणि भीषा || 
भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान | 
इन्द्रः पुरो जर्ह्र्षाणो वि दूधोद वि वज्रहस्तो महिनाजघान || 
न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः | 
स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरतं नः || 
अभि करत्वेन्द्र भूरध जमन न ते विव्यं महिमानं रजांसि | 
सवेना हि वर्त्रं शवसा जघन्थ न शत्रुरन्तंविविदद युधा ते || 
देवाश्चित ते असुर्याय पूर्वे.अनु कषत्राय ममिरे सहांसि | 
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ || 
कीरिश्चिद धि तवामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः | 
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता || 
सखायस्त इन्द्र विश्वह सयाम नमोव्र्धासो महिना तरुत्र | 
वन्वन्तु समा ते.अवसा समीके.अभीतिमर्यो वनुषां शवांसि || 
स न इन्द्र तवयताया ... || 
asāvi devaṃ ghoṛjīkamandho nyasminnindro januṣemuvoca | 
bodhāmasi tvā haryaśva yajñairbodhā na stomamandhaso madeṣu || 
pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ | 
nyu bhriyante yaśaso ghṛbhādā dūra upabdo vṛṣaṇonṛṣācaḥ || 
tvamindra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ | 
tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā || 
bhīmo viveṣāyudhebhireṣāmapāṃsi viśvā naryāṇi vidvān | 
indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinājaghāna || 
na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ | 
sa śardhadaryo viṣuṇasya jantormā śiśnadevā api ghurtaṃ naḥ || 
abhi kratvendra bhūradha jman na te vivyaṃ mahimānaṃ rajāṃsi | 
svenā hi vṛtraṃ śavasā jaghantha na śatrurantaṃvividad yudhā te || 
devāścit te asuryāya pūrve.anu kṣatrāya mamire sahāṃsi | 
indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau || 
kīriścid dhi tvāmavase juhāveśānamindra saubhaghasya bhūreḥ | 
avo babhūtha śatamūte asme abhikṣattustvāvato varūtā || 
sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra | 
vanvantu smā te.avasā samīke.abhītimaryo vanuṣāṃ śavāṃsi || 
sa na indra tvayatāyā ... || 
Next: Hymn 22