Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 22
पिबा सोममिन्द्र मन्दतु तवा यं ते सुषाव हर्यश्वाद्रिः | 
सोतुर्बाहुभ्यां सुयतो नार्वा || 
यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणि हर्यश्व हंसि | 
स तवामिन्द्र परभूवसो ममत्तु || 
बोधा सु मे मघवन वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम | 
इमा बरह्म सधमादे जुषस्व || 
शरुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम | 
कर्ष्वा दुवांस्यन्तमा सचेमा || 
न ते गिरो अपि मर्ष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान | 
सदा ते नाम सवयशो विवक्मि || 
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामित | 
मारे अस्मन मघवञ जयोक कः || 
तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणि वर्धना कर्णोमि | 
तवं नर्भिर्हव्यो विश्वधासि || 
नू चिन नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र | 
न वीर्यमिन्द्र ते न राधः || 
ये च पूर्व रषयो ये च नूत्ना इन्द्र बरह्माणि जनयन्त विप्राः | 
अस्मे ते सन्तु सख्या शिवानि यूयं पात ... || 
pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ | 
soturbāhubhyāṃ suyato nārvā || 
yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi | 
sa tvāmindra prabhūvaso mamattu || 
bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcatipraśastim | 
imā brahma sadhamāde juṣasva || 
śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām | 
kṛṣvā duvāṃsyantamā sacemā || 
na te ghiro api mṛṣye turasya na suṣṭutimasuryasya vidvān | 
sadā te nāma svayaśo vivakmi || 
bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit | 
māre asman maghavañ jyok kaḥ || 
tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi | 
tvaṃ nṛbhirhavyo viśvadhāsi || 
nū cin nu te manyamānasya dasmodaśnuvanti mahimānamughra | 
na vīryamindra te na rādhaḥ || 
ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ | 
asme te santu sakhyā śivāni yūyaṃ pāta ... || 
Next: Hymn 23