Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 20
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन | 
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित || 
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती | 
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत || 
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः | 
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान || 
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः | 
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच || 
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव | 
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः || 
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात | 
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः || 
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम | 
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः || 
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते | 
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ || 
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट | 
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः || 
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति | 
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... || 
ughro jajñe vīryāya svadhāvāñcakrirapo naryo yat kariṣyan | 
jaghmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit || 
hanta vṛtramindraḥ śūśuvānaḥ prāvīn nu vīro jaritāramūtī | 
kartā sudāse aha vā u lokaṃ dātā vasu muhurā dāśuṣe bhūt || 
yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣemaṣāḷhaḥ | 
vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṃśatrūyantaṃ jaghāna || 
ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ | 
ni vajramindro harivān mimikṣan samandhasā madeṣu vāuvoca || 
vṛṣā jajāna vṛṣaṇaṃ raṇāya tamu cin nārī naryaṃ sasūva | 
pra yaḥ senānīradha nṛbhyo astīnaḥ satvā ghaveṣaṇaḥ sa dhṛṣṇuḥ || 
nū cit sa bhreṣate jano na reṣan mano yo asya ghoramāvivāsāt | 
yajñairya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ || 
yadindra pūrvo aparāya śikṣannayajjyāyān kanīyaso deṣṇam | 
amṛta it paryāsīta dūramā citra citryaṃ bharā rayiṃ naḥ || 
yasta indra priyo jano dadāśadasan nireke adrivaḥ sakhā te | 
vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau || 
eṣa stomo acikradad vṛṣā ta uta stāmurmaghavannakrapiṣṭa | 
rāyas kāmo jaritāraṃ ta āghan tvamaṅgha śakra vasva āśako naḥ || 
sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti | 
vasvī ṣu te jaritre astu śaktiryūyaṃ pāta ... || 
Next: Hymn 21