Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 10
उषो न जारः पर्थु पाजो अश्रेद दविद्युतद दीद्यच्छोशुचानः | 
वर्षा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः || 
सवर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म | 
अग्निर्जन्मानि देव आ वि विद्वान दरवद दूतो देवयावा वनिष्ठः || 
अछा गिरो मतयो देवयन्तीरग्निं यन्ति दरविणं भिक्षमाणाः | 
सुसन्द्र्शं सुप्रतीकं सवञ्चं हव्यवाहमरतिम्मानुषाणाम || 
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बर्हन्तम | 
आदित्येभिरदितिं विश्वजन्यां बर्हस्पतिं रक्वभिर्विश्ववारम || 
मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु | 
स हि कषपावानभवद रयीणामतन्द्रो दूतो यजथाय देवान || 
uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ | 
vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīghaḥ || 
svarṇa vastoruṣasāmaroci yajñaṃ tanvānā uśijo na manma | 
aghnirjanmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ || 
achā ghiro matayo devayantīraghniṃ yanti draviṇaṃ bhikṣamāṇāḥ | 
susandṛśaṃ supratīkaṃ svañcaṃ havyavāhamaratimmānuṣāṇām || 
indraṃ no aghne vasubhiḥ sajoṣā rudraṃ rudrebhirā vahā bṛhantam | 
ādityebhiraditiṃ viśvajanyāṃ bṛhaspatiṃ ṛkvabhirviśvavāram || 
mandraṃ hotāramuśijo yaviṣṭhamaghniṃ viśa īḷate adhvareṣu | 
sa hi kṣapāvānabhavad rayīṇāmatandro dūto yajathāya devān || 
Next: Hymn 11