Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 11
महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते | 
आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह || 
तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः | 
यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति || 
तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय | 
मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा || 
अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य | 
करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम || 
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम | 
इमं यज्ञं दिवि देवेषु धेहि यूयं पात ... || 
mahānasyadhvarasya praketo na ṛte tvadamṛtā mādayante | 
ā viśvebhiḥ sarathaṃ yāhi devairnyaghne hotā prathamaḥ sadeha || 
tvāmīḷate ajiraṃ dūtyāya haviṣmantaḥ sadamin mānuṣāsaḥ | 
yasya devairāsado barhiraghne.ahānyasmai sudinā bhavanti || 
triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya | 
manuṣvadaghna iha yakṣi devān bhavā no dūto adhiśastipāvā || 
aghnirīśe bṛhato adhvarasyāghnirviśvasya haviṣaḥ kṛtasya | 
kratuṃ hyasya vasavo juṣantāthā devā dadhire havyavāham || 
āghne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām | 
imaṃ yajñaṃ divi deveṣu dhehi yūyaṃ pāta ... || 
Next: Hymn 12