Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 9
अबोधि जार उषसामुपस्थाद धोता मन्द्रः कवितमः पावकः | 
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणं सुक्र्त्सु || 
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः | 
होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शे राम्याणाम || 
अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः | 
चित्रभानुरुषसां भात्यग्रे.अपां गर्भः परस्वा विवेश || 
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः | 
सुसन्द्र्शा भानुना यो विभाति परति गावः समिधानं बुधन्त || 
अग्ने याहि दूत्यं मा रिषण्यो देवानछा बरह्मक्र्ता गणेन | 
सरस्वतीं मरुतो अश्विनापो यक्षि देवान रत्नधेयायविश्वान || 
तवामग्ने समिधानो वसिष्ठो जरूथं हन यक्षि राये पुरन्धिम | 
पुरुणीथा जातवेदो जरस्व यूयं पात ... || 
abodhi jāra uṣasāmupasthād dhotā mandraḥ kavitamaḥ pāvakaḥ | 
dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṃ sukṛtsu || 
sa sukraturyo vi duraḥ paṇīnāṃ punāno arkaṃ purubhojasaṃ naḥ | 
hotā mandro viśāṃ damūnāstirastamo dadṛśe rāmyāṇām || 
amūraḥ kaviraditirvivasvān susaṃsan mitro atithiḥ śivonaḥ | 
citrabhānuruṣasāṃ bhātyaghre.apāṃ gharbhaḥ prasvaā viveśa || 
īḷenyo vo manuṣo yugheṣu samanaghā aśucajjātavedāḥ | 
susandṛśā bhānunā yo vibhāti prati ghāvaḥ samidhānaṃ budhanta || 
aghne yāhi dūtyaṃ mā riṣaṇyo devānachā brahmakṛtā ghaṇena | 
sarasvatīṃ maruto aśvināpo yakṣi devān ratnadheyāyaviśvān || 
tvāmaghne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim | 
puruṇīthā jātavedo jarasva yūyaṃ pāta ... || 
Next: Hymn 10