Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 8
इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | 
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि || 
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | 
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे || 
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | 
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः || 
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | 
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच || 
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | 
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात || 
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | 
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा || 
नू तवामग्न ईमहे ... || 
indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena | 
naro havyebhirīḷate sabādha āghniraghra uṣasāmaśoci || 
ayamu ṣya sumahānavedi hotā mandro manuṣo yajvo aghniḥ | 
vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe || 
kayā no aghne vi vasaḥ suvṛktiṃ kāmu svadhāṃ ṛṇavaḥ śasyamānaḥ | 
kadā bhavema patayah sudatra rāyo vantāro duṣṭarasya sādhoḥ || 
pra-prāyamaghnirbharatasya śṛṇve vi yat sūryo na rocatebṛhad bhāḥ | 
abhi yaḥ pūruṃ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca || 
asannit tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ | 
stutaścidaghne śṛṇviṣe ghṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta || 
idaṃ vacaḥ śatasāḥ saṃsahasramudaghnaye janiṣīṣṭa dvibarhāḥ | 
śaṃ yat stotṛbhya āpaye bhavāti dyumadamīvacātanaṃ rakṣohā || 
nū tvāmaghna īmahe ... || 
Next: Hymn 9