Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 7
पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः | 
भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः || 
आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः | 
आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि || 
पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता | 
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः || 
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम | 
विशामधायि विश्पतिर्दुरोणे.अग्निर्मन्द्रो मधुवचा रतावा || 
असादि वर्तो वह्निराजगन्वानग्निर्ब्रह्मा नर्षदने विधर्ता | 
दयौश्च यं पर्थिवी वाव्र्धाते आ यं होता यजति विश्ववारम || 
एते दयुम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन | 
पर ये विशस्तिरन्त शरोषमाणा आ ये मे अस्य दीधयन्न्र्तस्य || 
नू तवामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम | 
इषं सतोत्र्भ्यो मघवद्भ्य आनड यूयं पात सवस्तिभिः सदा नः || 
pra vo devaṃ cit sahasānamaghnimaśvaṃ na vājinaṃ hiṣe namobhiḥ | 
bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ || 
ā yāhyaghne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ | 
ā sānu śuṣmairnadayan pṛthivyā jambhebhirviśvamuśadhagh vanāni || 
prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte aghnirīḷito na hotā | 
ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ || 
sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām | 
viśāmadhāyi viśpatirduroṇe.aghnirmandro madhuvacā ṛtāvā || 
asādi vṛto vahnirājaghanvānaghnirbrahmā nṛṣadane vidhartā | 
dyauśca yaṃ pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram || 
ete dyumnebhirviśvamātiranta mantraṃ ye vāraṃ naryā atakṣan | 
pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya || 
nū tvāmaghna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām | 
iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyaṃ pāta svastibhiḥ sadā naḥ || 
Next: Hymn 8