Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 6
पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य | 
इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि || 
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः | 
पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि || 
नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान | 
पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून || 
यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः | 
तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून || 
यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार | 
स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः || 
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः | 
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम || 
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य | 
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः || 
pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭīnāmanumādyasya | 
indrasyeva pra tavasas kṛtāni vande dāruṃ vandamānovivakmi || 
kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ | 
purandarasya ghīrbhirā vivāse.aghnervratāni pūrvyā mahāni || 
nyakratūn ghrathino mṛdhravācaḥ paṇīnraśraddhānavṛdhānayajñān | 
pra-pra tān dasyūnraghnirvivāya pūrvaścakārāparānayajyūn || 
yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ | 
tamīśānaṃ vasvo aghniṃ ghṛṇīṣe.anānataṃ damayantaṃ pṛtanyūn || 
yo dehyo anamayad vadhasnairyo aryapatnīruṣasaścakāra | 
sa nirudhyā nahuṣo yajvo aghnirviśaścakre balihṛtaḥ sahobhiḥ || 
yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ | 
vaiśvānaro varamā rodasyorāghniḥ sasāda pitrorupastham || 
ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya | 
ā samudrādavarādā parasmādāghnirdade diva ā pṛthivyāḥ || 
Next: Hymn 7