Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 5
पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः | 
यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः || 
पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम | 
स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण || 
तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि | 
वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः || 
तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त | 
तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः || 
तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः | 
पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम || 
तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त | 
तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय || 
स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः | 
तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन || 
तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः | 
यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय || 
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व | 
वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः || 
prāghnaye tavase bharadhvaṃ ghiraṃ divo arataye pṛthivyāḥ | 
yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāghṛvadbhiḥ || 
pṛṣṭo divi dhāyyaghniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām | 
sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa || 
tvad bhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni | 
vaiśvānara pūrave śośucānaḥ puro yadaghne darayannadīdeḥ || 
tava tridhātu pṛthivī uta dyaurvaiśvānara vratamaghne sacanta | 
tvaṃ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ || 
tvāmaghne harito vāvaśānā ghiraḥ sacante dhunayo ghṛtācīḥ | 
patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaramuṣasāṃ ketumahnām || 
tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta | 
tvaṃ dasyūnrokaso aghna āja uru jyotirjanayannāryāya || 
sa jāyamānaḥ parame vyoman vāyurna pāthaḥ pari pāsi sadyaḥ | 
tvaṃ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan || 
tāmaghne asme iṣamerayasva vaiśvānara dyumatīṃ jātavedaḥ | 
yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya || 
taṃ no aghne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva | 
vaiśvānara mahi naḥ śarma yacha rudrebhiraghne vasubhiḥ sajoṣāḥ || 
Next: Hymn 6