Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 4
पर वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम | 
यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति || 
स गर्त्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः | 
सं यो वना युवते शुचिदन भूरि चिदन्ना समिदत्ति सद्यः || 
अस्य देवस्य संसद्यनीके यं मर्तासः शयेतं जग्र्भ्रे | 
नि यो गर्भं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच || 
अयं कविरकविषु परचेता मर्तेष्वग्निरम्र्तो नि धायि | 
स मा नो अत्र जुहुरः सहस्वः सदा तवे सुमनसः सयाम || 
आ यो योनिं देवक्र्तं ससाद करत्वा हयग्निरम्र्तानतारीत | 
तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति || 
ईशे हयग्निरम्र्तस्य भूरेरीशे रायः सुवीर्यस्य दातोः | 
मा तवा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः || 
परिषद्यं हयरणस्य रेक्णो नित्यस्य रायः पतयः सयाम | 
न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः || 
नहि गरभायारणः सुशेवो.अन्योदर्यो मनसा मन्तवा उ | 
अधा चिदोकः पुनरित स एत्या नो वाज्यभीषाळ एतु नव्यः || 
तवमग्ने वनुष्यतो ... || 
एता नो अग्ने सौभगा ... || 
pra vaḥ śukrāya bhānave bharadhvaṃ havyaṃ matiṃ cāghnaye supūtam | 
yo daivyāni mānuṣā janūṃṣyantarviśvāni vidmanā jighāti || 
sa ghṛtso aghnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ | 
saṃ yo vanā yuvate śucidan bhūri cidannā samidatti sadyaḥ || 
asya devasya saṃsadyanīke yaṃ martāsaḥ śyetaṃ jaghṛbhre | 
ni yo ghṛbhaṃ pauruṣeyīmuvoca durokamaghnirāyave śuśoca || 
ayaṃ kavirakaviṣu pracetā marteṣvaghniramṛto ni dhāyi | 
sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma || 
ā yo yoniṃ devakṛtaṃ sasāda kratvā hyaghniramṛtānatārīt | 
tamoṣadhīśca vaninaśca gharbhaṃ bhūmiśca viśvadhāyasaṃ bibharti || 
īśe hyaghniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ | 
mā tvā vayaṃ sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ || 
pariṣadyaṃ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma | 
na śeṣo aghne anyajātamastyacetānasya mā patho vi dukṣaḥ || 
nahi ghrabhāyāraṇaḥ suśevo.anyodaryo manasā mantavā u | 
adhā cidokaḥ punarit sa etyā no vājyabhīṣāḷ etu navyaḥ || 
tvamaghne vanuṣyato ... || 
etā no aghne saubhaghā ... || 
Next: Hymn 5