Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 3
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम | 
यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः || 
परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात | 
आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति || 
उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः | 
अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान || 
वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः | 
सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि || 
तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः | 
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः || 
सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके | 
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम || 
यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः | 
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि || 
या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः | 
ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः || 
निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः | 
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः || 
एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम | 
विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात ... || 
aghniṃ vo devamaghnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvarekṛṇudhvam | 
yo martyeṣu nidhruvirtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ || 
prothadaśvo na yavase.aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt | 
ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti || 
ud yasya te navajātasya vṛṣṇo.aghne carantyajarā idhānāḥ | 
achā dyāmaruṣo dhūma eti saṃ dūto aghna īyase hi devān || 
vi yasya te pṛthivyāṃ pājo aśret tṛṣu yadannā samavṛktajambhaiḥ | 
seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi || 
tamid doṣā tamuṣasi yaviṣṭhamaghnimatyaṃ na marjayanta naraḥ | 
niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ || 
susandṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke | 
divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum || 
yathā vaḥ svāhāghnaye dāśema parīḷābhirghṛtavadbhiśca havyaiḥ | 
tebhirno aghne amitairmahobhiḥ śataṃ pūrbhirāyasībhirni pāhi || 
yā vā te santi dāśuṣe adhṛṣṭā ghiro vā yābhirnṛvatīruruṣyāḥ | 
tābhirnaḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ || 
niryat pūteva svadhitiḥ śucirghāt svayā kṛpā tanvā rocamānaḥ | 
ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ || 
etā no aghne saubhaghā didīhyapi kratuṃ sucetasaṃ vatema | 
viśvā stotṛbhyo ghṛṇate ca santu yūyaṃ pāta ... || 
Next: Hymn 4