Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 2
जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन | 
उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य || 
नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः | 
ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या || 
ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम | 
मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम || 
सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ | 
आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम || 
सवाध्यो वि दुरो देवयन्तो.अशिश्रयू रथयुर्देवताता | 
पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन || 
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः | 
बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय शरयेताम || 
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै | 
ऊर्ध्वं नो अध्वरं कर्तं हवेषु ता देवेषु वनथो वार्याणि || 
आ भारती भारतीभिः ... || 
तन नस्तुरीपं ... || 
वनस्पते.अव ... || 
आ याह्यग्ने ... || 
juṣasva naḥ samidhamaghne adya śocā bṛhad yajataṃ dhūmamṛṇvan | 
upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhistatanaḥ sūryasya || 
narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ | 
ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā || 
īḷenyaṃ vo asuraṃ sudakṣamantardūtaṃ rodasī satyavācam | 
manuṣvadaghniṃ manunā samiddhaṃ samadhvarāya sadamin mahema || 
saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiraghnau | 
ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvadadhvaryavo haviṣā marjayadhvam || 
svādhyo vi duro devayanto.aśiśrayū rathayurdevatātā | 
pūrvī śiśuṃ na mātarā rihāṇe samaghruvo na samaneṣvañjan || 
uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ | 
barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām || 
viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai | 
ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi || 
ā bhāratī bhāratībhiḥ ... || 
tan nasturīpaṃ ... || 
vanaspate.ava ... || 
ā yāhyaghne ... || 
Next: Hymn 3