Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 1
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम | 
दूरेद्र्शं गर्हपतिमथर्युम || 
तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित | 
दक्षाय्यो यो दम आस नित्यः || 
परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ | 
तवां शश्वन्त उप यन्ति वाजाः || 
पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः | 
यत्रा नरः समासते सुजाताः || 
दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम | 
न यं यावा तरति यातुमावान || 
उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची | 
उप सवैनमरमतिर्वसूयुः || 
विश्वा अग्ने.अप दहारातीर्येभिस्तपोभिरदहो जरूथम | 
पर निस्वरं चातयस्वामीवाम || 
आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक | 
उतो न एभि सतवथैरिह सयाः || 
वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा | 
उतो न एभिः सुमना इह सयाः || 
इमे नरो वर्त्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः | 
ये मे धियं पनयन्त परशस्ताम || 
मा शूने अग्ने नि षदाम नर्णां माशेषसो.अवीरता परित्वा | 
परजावतीषु दुर्यासु दुर्य || 
यमश्वी नित्यमुपयाति यज्ञं परजावन्तं सवपत्यं कषयं नः | 
सवजन्मना शेषसा वाव्र्धानम || 
पाहि नो अग्ने रक्षसो अजुष्टात पाहि धूर्तेरररुषो अघायोः | 
तवा युजा पर्तनायून्रभि षयाम || 
सेदग्निरग्नीन्रत्यस्त्वन्यान यत्र वाजी तनयो वीळुपाणिः | 
सहस्रपाथा अक्षरा समेति || 
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात | 
सुजातासः परि चरन्ति वीराः || 
अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धेहविष्मान | 
परि यमेत्यध्वरेषु होता || 
तवे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या | 
उभा कर्ण्वन्तो वहतू मियेधे || 
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमछ | 
परतिन ईं सुरभीणि वयन्तु || 
मा नो अग्ने.अवीरते परा दा दुर्वाससे.अमतये मा नो अस्यै | 
मा नः कषुधे मा रक्षस रतावो मा नो दमे मा वन आ जुहूर्थाः || 
नू मे बरह्माण्यग्न उच्छशाधि तवं देव मघवद्भ्यः सुषूदः | 
रातौ सयामोभयास आ ते यूयं पात सवस्तिभिः सदा नः || 
तवमग्ने सुहवो रण्वसन्द्र्क सुदीती सूनो सहसो दिदीहि | 
मा तवे सचा तनये नित्य आ धं मा वीरो अस्मन नर्यो वि दासीत || 
मा नो अग्ने दुर्भ्र्तये सचैषु देवेद्धेष्वग्निषु पर वोचः | 
मा ते अस्मान दुर्मतयो भर्माच्चिद देवस्य सूनो सहसो नशन्त || 
स मर्तो अग्ने सवनीक रेवानमर्त्ये य आजुहोति हव्यम | 
सदेवता वसुवनिं दधाति यं सूरिरर्थी पर्छमान एति || 
महो नो अग्ने सुवितस्य विद्वान रयिं सूरिभ्य आ वहा बर्हन्तम | 
येन वयं सहसावन मदेमाविक्षितास आयुषा सुवीराः || 
नू मे बरह्माण्यग्न ... || 
aghniṃ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam | 
dūredṛśaṃ ghṛhapatimatharyum || 
tamaghnimaste vasavo ny ṛṇvan supraticakṣamavase kutaścit | 
dakṣāyyo yo dama āsa nityaḥ || 
preddho aghne dīdihi puro no.ajasrayā sūrmyā yaviṣṭha | 
tvāṃ śaśvanta upa yanti vājāḥ || 
pra te aghnayo.aghnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ | 
yatrā naraḥ samāsate sujātāḥ || 
dā no aghne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam | 
na yaṃ yāvā tarati yātumāvān || 
upa yameti yuvatiḥ sudakṣaṃ doṣā vastorhaviṣmatī ghṛtācī | 
upa svainamaramatirvasūyuḥ || 
viśvā aghne.apa dahārātīryebhistapobhiradaho jarūtham | 
pra nisvaraṃ cātayasvāmīvām || 
ā yaste aghna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka | 
uto na ebhi stavathairiha syāḥ || 
vi ye te aghne bhejire anīkaṃ martā naraḥ pitryāsaḥ purutrā | 
uto na ebhiḥ sumanā iha syāḥ || 
ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ | 
ye me dhiyaṃ panayanta praśastām || 
mā śūne aghne ni ṣadāma nṛṇāṃ māśeṣaso.avīratā paritvā | 
prajāvatīṣu duryāsu durya || 
yamaśvī nityamupayāti yajñaṃ prajāvantaṃ svapatyaṃ kṣayaṃ naḥ | 
svajanmanā śeṣasā vāvṛdhānam || 
pāhi no aghne rakṣaso ajuṣṭāt pāhi dhūrterararuṣo aghāyoḥ | 
tvā yujā pṛtanāyūnrabhi ṣyām || 
sedaghniraghnīnratyastvanyān yatra vājī tanayo vīḷupāṇiḥ | 
sahasrapāthā akṣarā sameti || 
sedaghniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt | 
sujātāsaḥ pari caranti vīrāḥ || 
ayaṃ so aghnirāhutaḥ purutrā yamīśānaḥ samidindhehaviṣmān | 
pari yametyadhvareṣu hotā || 
tve aghna āhavanāni bhūrīśānāsa ā juhuyāma nityā | 
ubhā kṛṇvanto vahatū miyedhe || 
imo aghne vītatamāni havyājasro vakṣi devatātimacha | 
pratina īṃ surabhīṇi vyantu || 
mā no aghne.avīrate parā dā durvāsase.amataye mā no asyai | 
mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ || 
nū me brahmāṇyaghna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ | 
rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā naḥ || 
tvamaghne suhavo raṇvasandṛk sudītī sūno sahaso didīhi | 
mā tve sacā tanaye nitya ā dhaṃ mā vīro asman naryo vi dāsīt || 
mā no aghne durbhṛtaye sacaiṣu deveddheṣvaghniṣu pra vocaḥ | 
mā te asmān durmatayo bhṛmāccid devasya sūno sahaso naśanta || 
sa marto aghne svanīka revānamartye ya ājuhoti havyam | 
sadevatā vasuvaniṃ dadhāti yaṃ sūrirarthī pṛchamāna eti || 
maho no aghne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam | 
yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ || 
nū me brahmāṇyaghna ... || 
Next: Hymn 2