Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 75
जीमूतस्येव भवति परतीकं यद वर्मी याति समदामुपस्थे | 
अनाविद्धया तन्वा जय तवं स तवा वर्मणो महिमा पिपर्तु || 
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम | 
धनुः शत्रोरपकामं कर्णोति धन्वना सर्वाः परदिशो जयेम || 
वक्ष्यन्तीवेदा गनीगन्ति कर्णं परियं सखायं परिषस्वजाना | 
योषेव शिङकते वितताधि धन्वञ जया इयं समने पारयन्ती || 
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभ्र्तामुपस्थे | 
अप शत्रून विध्यतां संविदाने आर्त्नी इमे विष्फुरन्तीमित्रान || 
बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कर्णोति समनावगत्य | 
इषुधिः सङकाः पर्तनाश्च सर्वाः पर्ष्ठे निनद्धो जयति परसूतः || 
रथे तिष्ठन नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः | 
अभीशूनां महिमानं पनायत मनः पश्चादनु यछन्ति रश्मयः || 
तीव्रान घोषान कर्ण्वते वर्षपाणयो.अश्वा रथेभिः सहवाजयन्तः | 
अवक्रामन्तः परपदैरमित्रान कषिणन्ति शत्रून्रनपव्ययन्तः || 
रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म | 
तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः || 
सवादुषंसदः पितरो वयोधाः कर्छ्रेश्रितः शक्तीवन्तो गभीराः | 
चित्रसेना इषुबला अम्र्ध्राः सतोवीरा उरवो वरातसाहाः || 
बराह्मणासः पितरः सोम्यासः शिवे नो दयावाप्र्थिवी अनेहसा | 
पूषा नः पातु दुरिताद रताव्र्धो रक्षा माकिर्नो अघशंस ईशत || 
सुपर्णं वस्ते मर्गो अस्या दन्तो गोभिः संनद्धा पतति परसूता | 
यत्रा नरः सं च वि च दरवन्ति तत्रास्मभ्यमिषवः शर्म यंसन || 
रजीते परि वरंधि नो.अश्मा भवतु नस्तनूः | 
सोमो अधि बरवीतु नो.अदितिः शर्म यछतु || 
आ जङघन्ति सान्वेषां जघनानुप जिघ्नते | 
अश्वाजनि परचेतसो.अश्वान समत्सु चोदय || 
अहिरिव भोगैः पर्येति बाहुं जयाया हेतिं परिबाधमानः | 
हस्तघ्नो विश्वा वयुनानि विद्वान पुमान पुमांसं परि पातु विश्वतः || 
आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम | 
इदं पर्जन्यरेतस इष्वै देव्यै बर्हन नमः || 
अवस्र्ष्टा परा पत शरव्ये बरह्मसंशिते | 
गछामित्रान्प्र पद्यस्व मानूषां कं चनोच्छिषः || 
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव | 
तत्रा नो बरह्मणस पतिरदितिः शर्म यछतु विश्वाहा शर्म यछतु || 
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजाम्र्तेनानु वस्ताम | 
उरोर्वरीयो वरुणस्ते कर्णोतु जयन्तं तवानु देवामदन्तु || 
यो नः सवो अरणो यश्च निष्ट्यो जिघांसति | 
देवास्तंसर्वे धूर्वन्तु बरह्म वर्म ममान्तरम ||  
jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadāmupasthe | 
anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu || 
dhanvanā ghā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema | 
dhanuḥ śatrorapakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema || 
vakṣyantīvedā ghanīghanti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā | 
yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī || 
te ācarantī samaneva yoṣā māteva putraṃ bibhṛtāmupasthe | 
apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantīamitrān || 
bahvīnāṃ pitā bahurasya putraściścā kṛṇoti samanāvaghatya | 
iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ || 
rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ | 
abhīśūnāṃ mahimānaṃ panāyata manaḥ paścādanu yachanti raśmayaḥ || 
tīvrān ghoṣān kṛṇvate vṛṣapāṇayo.aśvā rathebhiḥ sahavājayantaḥ | 
avakrāmantaḥ prapadairamitrān kṣiṇanti śatrūnranapavyayantaḥ || 
rathavāhanaṃ havirasya nāma yatrāyudhaṃ nihitamasya varma | 
tatrā rathamupa śaghmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ || 
svāduṣaṃsadaḥ pitaro vayodhāḥ kṛchreśritaḥ śaktīvanto ghabhīrāḥ | 
citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ || 
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā | 
pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata || 
suparṇaṃ vaste mṛgho asyā danto ghobhiḥ saṃnaddhā patati prasūtā | 
yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan || 
ṛjīte pari vṛṃdhi no.aśmā bhavatu nastanūḥ | 
somo adhi bravītu no.aditiḥ śarma yachatu || 
ā jaṅghanti sānveṣāṃ jaghanānupa jighnate | 
aśvājani pracetaso.aśvān samatsu codaya || 
ahiriva bhoghaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ | 
hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ pari pātu viśvataḥ || 
ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham | 
idaṃ parjanyaretasa iṣvai devyai bṛhan namaḥ || 
avasṛṣṭā parā pata śaravye brahmasaṃśite | 
ghachāmitrānpra padyasva mānūṣāṃ kaṃ canocchiṣaḥ || 
yatra bāṇāḥ sampatanti kumārā viśikhā iva | 
tatrā no brahmaṇas patiraditiḥ śarma yachatu viśvāhā śarma yachatu || 
marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām | 
urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devāmadantu || 
yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati | 
devāstaṃsarve dhūrvantu brahma varma mamāntaram ||  
Next: Hymn 1