Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 68
शरुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद वर्क्तबर्हिषो यजध्यै | 
आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत || 
ता हि शरेष्ठा देवताता तुजा शूराणां शविष्ठाता हि भूतम | 
मघोनां मंहिष्ठा तुविशुष्म रतेन वर्त्रतुरा सर्वसेना || 
ता गर्णीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना | 
वज्रेणान्यः शवसा हन्ति वर्त्रं सिषक्त्यन्यो वर्जनेषु विप्रः || 
गनाश्च यन नरश्च वाव्र्धन्त विश्वे देवासो नरां सवगूर्ताः | 
परैभ्य इन्द्रावरुणा महित्वा दयौश्च पर्थिवि भूतमुर्वी || 
स इत सुदानुः सववान रतावेन्द्रा यो वां वरुण दाशतित्मन | 
इषा स दविषस्तरेद दास्वान वंसद रयिं रयिवतश्च जनान || 
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम | 
अस्मे स इन्द्रावरुणावपि षयात पर यो भनक्ति वनुषामशस्तीः || 
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः षयात | 
येषां शुष्मः पर्तनासु साह्वान पर सद्यो दयुम्नातिरते ततुरिः || 
नू न इन्द्रावरुणा गर्णाना पर्ङकतं रयिं सौश्रवसाय देवा | 
इत्था गर्णन्तो महिनस्य शर्धो.अपो न नावा दुरितातरेम || 
पर सम्राजे बर्हते मन्म नु परियमर्च देवाय वरुणाय सप्रथः | 
अयं य उर्वी महिना महिव्रतः करत्वा विभात्यजरो न शोचिषा || 
इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धर्तव्रता | 
युवो रथो अध्वरं देववीतये परति सवसरमुप याति पीतये || 
इन्द्रावरुणा मधुमत्तमस्य वर्ष्णः सोमस्य वर्षणा वर्षेथाम | 
इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन बर्हिषि मादयेथाम || 
śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai | 
ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat || 
tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhātā hi bhūtam | 
maghonāṃ maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā || 
tā ghṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā | 
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣaktyanyo vṛjaneṣu vipraḥ || 
ghnāśca yan naraśca vāvṛdhanta viśve devāso narāṃ svaghūrtāḥ | 
praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī || 
sa it sudānuḥ svavān ṛtāvendrā yo vāṃ varuṇa dāśatitman | 
iṣā sa dviṣastared dāsvān vaṃsad rayiṃ rayivataśca janān || 
yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantaṃ purukṣum | 
asme sa indrāvaruṇāvapi ṣyāt pra yo bhanakti vanuṣāmaśastīḥ || 
uta naḥ sutrātro devaghopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt | 
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnātirate taturiḥ || 
nū na indrāvaruṇā ghṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā | 
itthā ghṛṇanto mahinasya śardho.apo na nāvā duritātarema || 
pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ | 
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā || 
indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratā | 
yuvo ratho adhvaraṃ devavītaye prati svasaramupa yāti pītaye || 
indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām | 
idaṃ vāmandhaḥ pariṣiktamasme āsadyāsmin barhiṣi mādayethām || 
Next: Hymn 69