Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 67
विश्वेषां वः सतां जयेष्ठतमा गीर्भिर्मित्रावरुणावाव्र्धध्यै | 
सं या रश्मेव यमतुर्यमिष्ठा दवा जनानसमा बाहुभिः सवैः || 
इयं मद वां पर सत्र्णीते मनीषोप परिया नमसा बर्हिरछ | 
यन्तं नो मित्रावरुणावध्र्ष्टं छर्दिर्यद वां वरूथ्यं सुदानू || 
आ यातं मित्रावरुणा सुशस्त्युप परिया नमसा हूयमाना | 
सं यावप्नः सथो अपसेव जनाञ्छ्रुधीयतश्चिद यतथो महित्वा || 
अश्वा न या वाजिना पूतबन्धू रता यद गर्भमदितिर्भरध्यै | 
पर या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः || 
विश्वे यद वां मंहना मन्दमानाः कषत्रं देवासो अदधुः सजोषाः | 
परि यद भूथो रोदसी चिदुर्वी सन्ति सपशो अदब्धासो अमूराः || 
ता हि कषत्रं धारयेथे अनु दयून दरंहेथे सानुमुपमादिव दयोः | 
दर्ळ्हो नक्षत्र उत विश्वदेवो भूमिमातान दयां धासिनायोः || 
ता विग्रं धैथे जठरं पर्णध्या आ यत सद्म सभ्र्तयः पर्णन्ति | 
न मर्ष्यन्ते युवतयो.अवाता वि यत पयो विश्वजिन्वा भरन्ते || 
ता जिह्वया सदमेदं सुमेधा आ यद वां सत्यो अरतिरते भूत | 
तद वां महित्वं घर्तान्नावस्तु युवं दाशुषेवि चयिष्टमंहः || 
पर यद वां मित्रावरुणा सपूर्धन परिया धाम युवधिता मिनन्ति | 
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो नपुत्राः || 
वि यद वाचं कीस्तासो भरन्ते शंसन्ति के चिन निविदो मनानाः | 
आद वां बरवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा || 
अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्क्र्धोयु | 
अनु यद गाव सफुरान रजिप्यं धर्ष्णुं यद रणेव्र्षणं युनजन || 
viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā ghīrbhirmitrāvaruṇāvāvṛdhadhyai | 
saṃ yā raśmeva yamaturyamiṣṭhā dvā janānasamā bāhubhiḥ svaiḥ || 
iyaṃ mad vāṃ pra stṛṇīte manīṣopa priyā namasā barhiracha | 
yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryad vāṃ varūthyaṃ sudānū || 
ā yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā | 
saṃ yāvapnaḥ stho apaseva janāñchrudhīyataścid yatatho mahitvā || 
aśvā na yā vājinā pūtabandhū ṛtā yad gharbhamaditirbharadhyai | 
pra yā mahi mahāntā jāyamānā ghorā martāyaripave ni dīdhaḥ || 
viśve yad vāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ | 
pari yad bhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ || 
tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānumupamādiva dyoḥ | 
dṛḷho nakṣatra uta viśvadevo bhūmimātān dyāṃ dhāsināyoḥ || 
tā vighraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti | 
na mṛṣyante yuvatayo.avātā vi yat payo viśvajinvā bharante || 
tā jihvayā sadamedaṃ sumedhā ā yad vāṃ satyo aratirte bhūt | 
tad vāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣevi cayiṣṭamaṃhaḥ || 
pra yad vāṃ mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti | 
na ye devāsa ohasā na martā ayajñasāco apyo naputrāḥ || 
vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ | 
ād vāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā || 
avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu | 
anu yad ghāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇevṛṣaṇaṃ yunajan || 
Next: Hymn 68