Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 66
वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम | 
मर्तेष्वन्यद दोहसे पीपाय सक्र्च्छुक्रं दुदुहे पर्श्निरूधः || 
ये अग्नयो न शोशुचन्निधाना दविर्यत तरिर्मरुतो वाव्र्धन्त | 
अरेञवो हिरण्ययास एषां साकं नर्म्णैः पौंस्येभिश्च भूवन || 
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाध्र्विर्भरध्यै | 
विदे हि माता महो मही षा सेत पर्श्निः सुभ्वे गर्भमाधात || 
न य इषन्ते जनुषो.अया नवन्तः सन्तो.अवद्यानि पुनानाः | 
निर्यद दुह्रे शुचयो.अनु जोषमनु शरिया तन्वमुक्षमाणाः || 
मक्षू न येषु दोहसे चिदया आ नाम धर्ष्णु मारुतन्दधानाः | 
न ये सतौना अयासो मह्ना नू चित सुदानुरव वासदुग्रान || 
त इदुग्राः शवसा धर्ष्णुषेणा उभे युजन्त रोदसी सुमेके | 
अध समैषु रोदसी सवशोचिरामवत्सु तस्थौ न रोकः || 
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद यमजत्यरथीः | 
अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन || 
नास्य वर्ता न तरुता नवस्ति मरुतो यमवथ वजसातौ | 
तोके वा गोषु तनये यमप्सु स वरजं दर्ता पार्ये अध दयोः || 
पर चित्रमर्कं गर्णते तुराय मारुताय सवतवसे भरध्वम | 
ये सहांसि सहसा सहन्ते रेजते अग्ने पर्थिवी मखेभ्यः || 
तविषीमन्तो अध्वरस्येव दिद्युत तर्षुच्यवसो जुह्वो नाग्नेः | 
अर्चत्रयो धुनयो न वीरा भराजज्जन्मानो मरुतो अध्र्ष्टाः || 
तं वर्धन्तं मारुतं भराजद्र्ष्टिं रुद्रस्य सूनुं हवसा विवासे | 
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्प्र्ध्रन || 
vapurnu taccikituṣe cidastu samānaṃ nāma dhenu patyamānam | 
marteṣvanyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnirūdhaḥ || 
ye aghnayo na śośucannidhānā dviryat trirmaruto vāvṛdhanta | 
areñavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiśca bhūvan || 
rudrasya ye mīḷhuṣaḥ santi putrā yāṃśco nu dādhṛvirbharadhyai | 
vide hi mātā maho mahī ṣā set pṛśniḥ subhve gharbhamādhāt || 
na ya iṣante januṣo.ayā nvantaḥ santo.avadyāni punānāḥ | 
niryad duhre śucayo.anu joṣamanu śriyā tanvamukṣamāṇāḥ || 
makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutandadhānāḥ | 
na ye staunā ayāso mahnā nū cit sudānurava vāsadughrān || 
ta idughrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke | 
adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ || 
aneno vo maruto yāmo astvanaśvaścid yamajatyarathīḥ | 
anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan || 
nāsya vartā na tarutā nvasti maruto yamavatha vajasātau | 
toke vā ghoṣu tanaye yamapsu sa vrajaṃ dartā pārye adha dyoḥ || 
pra citramarkaṃ ghṛṇate turāya mārutāya svatavase bharadhvam | 
ye sahāṃsi sahasā sahante rejate aghne pṛthivī makhebhyaḥ || 
tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāghneḥ | 
arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ || 
taṃ vṛdhantaṃ mārutaṃ bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse | 
divaḥ śardhāya śucayo manīṣā ghirayo nāpa ughrā aspṛdhran || 
Next: Hymn 67