Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 65
एषा सया नो दुहिता दिवोजाः कषितीरुछन्ती मानुषीरजीगः | 
या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून || 
वि तद ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः | 
अग्रं यज्ञस्य बर्हतो नयन्तीर्वि ता बाधन्तेतम ऊर्म्यायाः || 
शरवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय | 
मघोनीर्वीरवत पत्यमाना अवो धात विधते रत्नमद्य || 
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः | 
इदा विप्राय जरते यदुक्था नि षम मावते वहथ पुर चित || 
इदा हि त उषो अद्रिसानो गोत्रा गवामन्गिरसो गर्णन्ति | 
वयर्केण बिभिदुर्ब्रह्मणा च सत्या नर्णामभवद देवहूतिः || 
उछा दिवो दुहितः परत्नवन नो भरद्वाजवद विधते मघोनि | 
सुवीरं रयिं गर्णते रिरीह्युरुगायमधि धेहि शरवो नः || 
eṣā syā no duhitā divojāḥ kṣitīruchantī mānuṣīrajīghaḥ | 
yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn || 
vi tad yayuraruṇayughbhiraśvaiścitraṃ bhāntyuṣasaścandrarathāḥ | 
aghraṃ yajñasya bṛhato nayantīrvi tā bādhantetama ūrmyāyāḥ || 
śravo vājamiṣamūrjaṃ vahantīrni dāśuṣa uṣaso martyāya | 
maghonīrvīravat patyamānā avo dhāta vidhate ratnamadya || 
idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ | 
idā viprāya jarate yadukthā ni ṣma māvate vahatha pura cit || 
idā hi ta uṣo adrisāno ghotrā ghavāmanghiraso ghṛṇanti | 
vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavad devahūtiḥ || 
uchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni | 
suvīraṃ rayiṃ ghṛṇate rirīhyurughāyamadhi dhehi śravo naḥ || 
Next: Hymn 66