Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 64
उदु शरिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः | 
कर्णोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणामघोनी || 
भद्रा दद्र्क्ष उर्विया वि भास्युत ते शोचिर्भानवो दयामपप्तन | 
आविर्वक्षः कर्णुषे शुम्भमानोषो देवि रोचमानामहोभिः || 
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया परथानाम | 
अपेजते शूरो अस्तेव शत्रून बाधते तमो अजिरो नवोळ्हा || 
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि सवभानो | 
सा न आ वह पर्थुयामन्न्र्ष्वे रयिं दिवो दुहितरिषयध्यै || 
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु | 
तवं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः || 
उत ते वयश ... || 
udu śriya uṣaso rocamānā asthurapāṃ normayo ruśantaḥ | 
kṛṇoti viśvā supathā sughānyabhūdu vasvī dakṣiṇāmaghonī || 
bhadrā dadṛkṣa urviyā vi bhāsyut te śocirbhānavo dyāmapaptan | 
āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānāmahobhiḥ || 
vahanti sīmaruṇāso ruśanto ghāvaḥ subhaghāmurviyā prathānām | 
apejate śūro asteva śatrūn bādhate tamo ajiro navoḷhā || 
sughota te supathā parvateṣvavāte apastarasi svabhāno | 
sā na ā vaha pṛthuyāmannṛṣve rayiṃ divo duhitariṣayadhyai || 
sā vaha yokṣabhiravātoṣo varaṃ vahasi joṣamanu | 
tvaṃ divo duhitaryā ha devī pūrvahūtau maṃhanā darśatā bhūḥ || 
ut te vayaś ... || 
Next: Hymn 65