Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 63
कव तया वल्गू पुरुहूताद्य दूतो न सतोमो.अविदन नमस्वान | 
आ यो अर्वां नासत्या ववर्त परेष्ठा हयसथो अस्य मन्मन || 
अरं मे गन्तं हवनायास्मै गर्णाना यथा पिबाथो अन्धः | 
परि ह तयद वर्तिर्याथो रिषो न यत परो नान्तरस्तुतुर्यात || 
अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम | 
उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन || 
ऊर्ध्वो वामग्निरध्वरेष्वस्थात पर रातिरेति जूर्णिनीघ्र्ताची | 
पर होता गूर्तमना उराणो.अयुक्त यो नासत्या हवीमन || 
अधि शरिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम | 
पर मायाभिर्मायिना भूतमत्र नरा नर्तू जनिमन यज्ञियानाम || 
युवं शरीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुःसूर्यायाः | 
पर वां वयो वपुषे.अनु पप्तन नक्षद वाणी सुष्टुता धिष्ण्या वाम || 
आ वां वयो.अश्वासो वहिष्ठा अभि परयो नासत्या वहन्तु | 
पर वां रथो मनोजवा असर्जीषः पर्क्ष इषिधो अनु पूर्वीः || 
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम | 
सतुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन || 
उत म रज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा | 
शाण्डो दाद धिरणिनः समद्दिष्टीन दश वशासो अभिषाच रष्वान || 
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात | 
भरद्वाजाय वीर नू गिरे दाद धता रक्षांसि पुरुदंससा सयुः || 
आ वां सुम्ने वरिमन सूरिभिः षयाम || 
kva tyā valghū puruhūtādya dūto na stomo.avidan namasvān | 
ā yo arvāṃ nāsatyā vavarta preṣṭhā hyasatho asya manman || 
araṃ me ghantaṃ havanāyāsmai ghṛṇānā yathā pibātho andhaḥ | 
pari ha tyad vartiryātho riṣo na yat paro nāntarastuturyāt || 
akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam | 
uttānahasto yuvayurvavandā vāṃ nakṣanto adraya āñjan || 
ūrdhvo vāmaghniradhvareṣvasthāt pra rātireti jūrṇinīghṛtācī | 
pra hotā ghūrtamanā urāṇo.ayukta yo nāsatyā havīman || 
adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim | 
pra māyābhirmāyinā bhūtamatra narā nṛtū janiman yajñiyānām || 
yuvaṃ śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥsūryāyāḥ | 
pra vāṃ vayo vapuṣe.anu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām || 
ā vāṃ vayo.aśvāso vahiṣṭhā abhi prayo nāsatyā vahantu | 
pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ || 
puru hi vāṃ purubhujā deṣṇaṃ dhenuṃ na iṣaṃ pinvatamasakrām | 
stutaśca vāṃ mādhvī suṣṭutiśca rasāśca ye vāmanu rātimaghman || 
uta ma ṛjre purayasya raghvī sumīḷhe śataṃ peruke ca pakvā | 
śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān || 
saṃ vāṃ śatā nāsatyā sahasrāśvānāṃ purupanthā ghire dāt | 
bharadvājāya vīra nū ghire dād dhatā rakṣāṃsi purudaṃsasā syuḥ || 
ā vāṃ sumne variman sūribhiḥ ṣyām || 
Next: Hymn 64