Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 62
सतुषे नरा दिवो अस्य परसन्ताश्विना हुवे जरमाणो अर्कैः | 
या सद्य उस्रा वयुषि जमो अन्तान युयूषतः पर्युरूवरांसि || 
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचूरजोभिः | 
पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान || 
ता ह तयद वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः | 
मनोजवेभिरिषिरैः शयध्यै परि वयथिर्दाशुषो मर्त्यस्य || 
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती | 
शुभं पर्क्षमिषमूर्जं वहन्ता होता यक्षत परत्नो अध्रुग युवाना || 
ता वल्गू दस्रा पुरुशाकतमा परत्ना नव्यसा वचसा विवासे | 
या शंसते सतुवते शम्भविष्ठा बभूवतुर्ग्र्णते चित्रराती || 
ता भुज्युं विभिरद्भ्यः समुद्रात तुग्रस्य सूनुमूहथूरजोभिः | 
अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसोनिरुपस्थात || 
वि जयुषा रथ्या यातमद्रिं शरुतं हवं वर्षणा वध्रिमत्याः | 
दशस्यन्ता शयवे पिप्यथुर्गामिति चयवाना सुमतिं भुरण्यू || 
यद रोदसी परदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा | 
तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात || 
य ईं राजानाव रतुथा विदधद रजसो मित्रो वरुणश्चिकेतत | 
गम्भीराय रक्षसे हेतिमस्य दरोघाय चिद वचस आनवाय || 
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नर्वता रथेन | 
सनुत्येन तयजसा मर्त्यस्य वनुष्यतामपि शीर्षावव्र्क्तम || 
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक | 
दर्ळ्हस्य चिद गोमतो वि वरजस्य दुरो वर्तं गर्णते चित्रराती || 
stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ | 
yā sadya usrā vyuṣi jmo antān yuyūṣataḥ paryurūvarāṃsi || 
tā yajñamā śucibhiścakramāṇā rathasya bhānuṃ rurucūrajobhiḥ | 
purū varāṃsyamitā mimānāpo dhanvānyati yātho ajrān || 
tā ha tyad vartiryadaradhramughretthā dhiya ūhathuḥ śaśvadaśvaiḥ | 
manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya || 
tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī | 
śubhaṃ pṛkṣamiṣamūrjaṃ vahantā hotā yakṣat pratno adhrugh yuvānā || 
tā valghū dasrā puruśākatamā pratnā navyasā vacasā vivāse | 
yā śaṃsate stuvate śambhaviṣṭhā babhūvaturghṛṇate citrarātī || 
tā bhujyuṃ vibhiradbhyaḥ samudrāt tughrasya sūnumūhathūrajobhiḥ | 
areṇubhiryojanebhirbhujantā patatribhirarṇasonirupasthāt || 
vi jayuṣā rathyā yātamadriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ | 
daśasyantā śayave pipyathurghāmiti cyavānā sumatiṃ bhuraṇyū || 
yad rodasī pradivo asti bhūmā heḷo devānāmuta martyatrā | 
tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṃ dadhāta || 
ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaściketat | 
ghambhīrāya rakṣase hetimasya droghāya cid vacasa ānavāya || 
antaraiścakraistanayāya vartirdyumatā yātaṃ nṛvatā rathena | 
sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣāvavṛktam || 
ā paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk | 
dṛḷhasya cid ghomato vi vrajasya duro vartaṃ ghṛṇate citrarātī || 
Next: Hymn 63