Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 61
इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे | 
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति || 
इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः | 
पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः || 
सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः | 
उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति || 
पर णो देवी सरस्वती वाजेभिर्वाजिनीवती | 
धीनामवित्र्यवतु || 
यस्त्वा देवि सरस्वत्युपब्रूते धने हिते | 
इन्द्रं न वर्त्रतूर्ये || 
तवं देवि सरस्वत्यवा वाजेषु वाजिनि | 
रदा पूषेव नःसनिम || 
उत सया नः सरस्वती घोरा हिरण्यवर्तनिः | 
वर्त्रघ्नी वष्टि सुष्टुतिम || 
यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः | 
अमश्चरति रोरुवत || 
सा नो विश्वा अति दविषः सवसॄरन्या रतावरी | 
अतन्नहेव सूर्यः || 
उत नः परिया परियासु सप्तस्वसा सुजुष्टा | 
सरस्वती सतोम्या भूत || 
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम | 
सरस्वती निदस पातु || 
तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती | 
वाजे-वाजे हव्या भूत || 
पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा | 
रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती || 
सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक | 
जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म || 
iyamadadād rabhasaṃ ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe | 
yā śaśvantamācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati || 
iyaṃ śuṣmebhirbisakhā ivārujat sānu ghirīṇāṃ taviṣebhirūrmibhiḥ | 
pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ || 
sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ | 
uta kṣitibhyo.avanīravindo viṣamebhyo asravo vājinīvati || 
pra ṇo devī sarasvatī vājebhirvājinīvatī | 
dhīnāmavitryavatu || 
yastvā devi sarasvatyupabrūte dhane hite | 
indraṃ na vṛtratūrye || 
tvaṃ devi sarasvatyavā vājeṣu vājini | 
radā pūṣeva naḥsanim || 
uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ | 
vṛtraghnī vaṣṭi suṣṭutim || 
yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ | 
amaścarati roruvat || 
sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī | 
atannaheva sūryaḥ || 
uta naḥ priyā priyāsu saptasvasā sujuṣṭā | 
sarasvatī stomyā bhūt || 
āpapruṣī pārthivānyuru rajo antarikṣam | 
sarasvatī nidas pātu || 
triṣadhasthā saptadhātuḥ pañca jātā vardhayantī | 
vāje-vāje havyā bhūt || 
pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā | 
ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī || 
sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ādhak | 
juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇyaraṇāni ghanma || 
Next: Hymn 62