Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 60
शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात | 
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता || 
ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः | 
दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान || 
आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक | 
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः || 
ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम | 
इन्द्राग्नी नमर्धतः || 
उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे | 
ता नो मर्ळात ईद्र्शे || 
हतो वर्त्राण्यार्या हतो दासानि सत्पती | 
हतो विश्वा अप दविषः || 
इन्द्राग्नी युवामिमे.अभि सतोमा अनूषत | 
पिबतं शम्भुवा सुतम || 
या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा | 
इन्द्राग्नी ताभिरा गतम || 
ताभिरा गछतं नरोपेदं सवनं सुतम | 
इन्द्राग्नी सोमपीतये || 
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत | 
कर्ष्णाक्र्णोति जिह्वया || 
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः | 
दयुम्नाय सुतरा अपः || 
ता नो वाजवतीरिष आशून पिप्र्तमर्वतः | 
इन्द्रमग्निं च वोळ्हवे || 
उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै | 
उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम || 
आ नो गव्येभिरश्व्यैर्वसव्यैरुप गछतम | 
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे || 
इन्द्राग्नी शर्णुतं हवं यजमानस्य सुन्वतः | 
वीतं हव्यान्या गतं पिबतं सोम्यं मधु || 
śnathad vṛtramuta sanoti vājamindrā yo aghnī sahurī saparyāt | 
irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || 
tā yodhiṣṭamabhi ghā indra nūnamapaḥ svaruṣaso aghna ūḷhaḥ | 
diśaḥ svaruṣasa indra citrā apo ghā aghne yuvase niyutvān || 
ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiraghne arvāk | 
yuvaṃ rādhobhirakavebhirindrāghne asme bhavatamuttamebhiḥ || 
tā huve yayoridaṃ papne viśvaṃ purā kṛtam | 
indrāghnī namardhataḥ || 
ughrā vighaninā mṛdha indrāghnī havāmahe | 
tā no mṛḷāta īdṛśe || 
hato vṛtrāṇyāryā hato dāsāni satpatī | 
hato viśvā apa dviṣaḥ || 
indrāghnī yuvāmime.abhi stomā anūṣata | 
pibataṃ śambhuvā sutam || 
yā vāṃ santi puruspṛho niyuto dāśuṣe narā | 
indrāghnī tābhirā ghatam || 
tābhirā ghachataṃ naropedaṃ savanaṃ sutam | 
indrāghnī somapītaye || 
tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat | 
kṛṣṇākṛṇoti jihvayā || 
ya iddha āvivāsati sumnamindrasya martyaḥ | 
dyumnāya sutarā apaḥ || 
tā no vājavatīriṣa āśūn pipṛtamarvataḥ | 
indramaghniṃ ca voḷhave || 
ubhā vāmindrāghnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai | 
ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām || 
ā no ghavyebhiraśvyairvasavyairupa ghachatam | 
sakhāyau devau sakhyāya śambhuvendrāghnī tā havāmahe || 
indrāghnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ | 
vītaṃ havyānyā ghataṃ pibataṃ somyaṃ madhu || 
Next: Hymn 61