Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 59
पर नु वोचा सुतेषु वां वीर्या यानि चक्रथुः | 
हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम || 
बळ इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ | 
समानो वां जनिता भरातरा युवं यमाविहेहमातरा || 
ओकिवांसा सुते सचानश्वा सप्ती इवादने | 
इन्द्रा नवग्नी अवसेह वज्रिणा वयं देवा हवामहे || 
य इन्द्राग्नी सुतेषु वां सतवत तेष्व रताव्र्धा | 
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन || 
इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति | 
विषूचो अश्वान युयुजान ईयत एकः समान आ रथे || 
इन्द्राग्नी अपादियं पूर्वागात पद्वतीभ्यः | 
हित्वी शिरो जिह्वया वावदच्चरत तरिंशत पदा नयक्रमीत || 
इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः | 
मा नो अस्मिन महाधने परा वर्क्तं गविष्टिषु || 
इन्द्राग्नी तपन्ति माघा अर्यो अरातयः | 
अप दवेषांस्या कर्तं युयुतं सूर्यादधि || 
इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा | 
आ न इह परयछतं रयिं विश्वायुपोषसम || 
इन्द्राग्नी उक्थवाहसा सतोमेभिर्हवनश्रुता | 
विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये || 
pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ | 
hatāso vāṃ pitaro devaśatrava indrāghnī jīvatho yuvam || 
baḷ itthā mahimā vāmindrāghnī paniṣṭha ā | 
samāno vāṃ janitā bhrātarā yuvaṃ yamāvihehamātarā || 
okivāṃsā sute sacānaśvā saptī ivādane | 
indrā nvaghnī avaseha vajriṇā vayaṃ devā havāmahe || 
ya indrāghnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā | 
joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaścana || 
indrāghnī ko asya vāṃ devau martaściketati | 
viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe || 
indrāghnī apādiyaṃ pūrvāghāt padvatībhyaḥ | 
hitvī śiro jihvayā vāvadaccarat triṃśat padā nyakramīt || 
indrāghnī ā hi tanvate naro dhanvāni bāhvoḥ | 
mā no asmin mahādhane parā varktaṃ ghaviṣṭiṣu || 
indrāghnī tapanti māghā aryo arātayaḥ | 
apa dveṣāṃsyā kṛtaṃ yuyutaṃ sūryādadhi || 
indrāghnī yuvorapi vasu divyāni pārthivā | 
ā na iha prayachataṃ rayiṃ viśvāyupoṣasam || 
indrāghnī ukthavāhasā stomebhirhavanaśrutā | 
viśvābhirghīrbhirā ghatamasya somasya pītaye || 
Next: Hymn 60